________________
न्यायविशारद - न्यायाचार्य
महामहोपाध्याय --
श्री यशोविजयगणिवराणां गुणानुवादस्तुतिः ॥
(आर्यावृत्तम्) भक्त्या तं प्रणमामो, वाचकवयं यशोविजयगणिनम् । जिनशासनाम्बरं यो, भासितवान् स्वीयवाग्द्युतिभिः
देशे गर्जर संज्ञे, ग्रामं कन्होड़ नामकं रम्यम् । यो निजजनुषा धीमान्, पावितवान् शस्यतमचरितः
॥ २ ॥
सोहागदे धन्यौ
र्यदीया. जननी नारायणश्च यस्य पिता । तौ संसारे, यौ सुषुवाते सुतं विरलम्
॥ ३ ॥
पण्डितनयविजयाऽऽह्वो, गुणगणनिलयोऽभवद्यदीय गुरुः । यद्वचसा प्रतिबुद्धोऽगृह्णाबाल्ये स चारित्रम्
॥ ५ ॥||
राजनगरवास्तव्यो, धन्यो धनजी सुराभिधो धनिकः । यत्प्रेरितो हि काश्यां, गतो गुरः शिष्यजसकलितः ऎङ्कार मन्त्रजापा-दुपगङ्गं भारती समाराध्य । तस्याः स हि वरमापत्, कवित्ववाञछासुरदु समम्
॥ ६ ॥
भट्टाचार्य समीपे, चिन्तामण्यादिकं षड्दर्शनमर्मज्ञो, विधविधविद्यासु
स
समधीत्यं । विज्जातः
॥ ७ ॥||
न्यायविशारद न्याया-च्चार्योपाधिं हि सदसि धीराणाम् । वादे विजयप्राप्त्या, प्रीताः प्राज्ञा ददु र्यस्मै
॥ ८ ॥
कः खलु विषयोऽवन्यां, का वा भाषास्ति यत्र पूज्यानाम् । । न प्रावर्त्तत वाणी, गद्ये पद्ये च निर्बाधा
॥ ९ ॥