________________
प्रोन्मथ्य शास्त्रसिन्धुं, निजमतिमन्थेन धीरधुर्येण । रचिता विविधाः कृतयो, मुकुटायन्तेऽधुना विश्वे ॥ १० ॥ |
यद्विरचित वैराग्य-कल्पलताऽध्यात्मसार श्रुत्वा च ज्ञानसार-मधियायात् को
मुख्यकृतिम् । न वैराग्यम्
॥ ११ ॥
दर्भावतीपुरे य-श्चिरतर माराध्य संयमं स्वर्यातः ससमाधि-र्जयताद् बुधसत्तमः
वय॑म् । स सदा
॥ १२ ॥
इति वाचकावतंसं, मुनिजनमान्यं यशोविजयगणिनम् । नेम्यमृतदेवशिष्यः, स्तुतवान्ननु हेमचन्द्राऽऽह्वः ॥ १३ ॥
पूर्ति
गतवानितिकः कथयति, जीवतियोऽद्यापिसद्यशः कायैः । प्रतिप्रातः प्रतिचैत्यं, श्रूयन्ते यस्य स्तवनानि
गीयन्ते
यत् श्रुतवार्घिदृष्टवा, विदुषोऽपिभवन्ति विस्मयग्रस्ताः । कथमेक्ता की कृतवान् ! वद किमसाध्यं सरस्वत्याः
॥
२
॥
रचयिता : पूज्याचार्यविजयदेवसूरिश्वर
चरणरेणुः विजय हेमचन्द्रसूरिः ॥
-
-
-