Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
वेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या । -लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्' इति आपस्तम्बस्मरणात् । सप्तागाराण्येवा. अमिष्टं लभ्येत वानवेत्येवमसंकल्पितानि भिक्षार्थ प्रविशेत् 'सप्तागाराण्यसंकल्पितानि चरेद्रेक्षम्' इति वसिष्ठमरणात् । तथैककाल एव सा माझा ।'एककालाहारः' इति तेनैवोक्तत्वात् । एतच्च भैक्षं ब्राह्मणादिवर्णेष्वेव कार्यम्'चातुर्वण्र्ये चरेद्वेक्षं खदाङ्गी संयतात्मवान्' इति संवर्तस्मरणात् । तथा ब्रह्महास्मीति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षा याचेत् ।—'वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः' इति पराशरस्मरणात् । अयंच भैक्षाशित्वनियमो वन्यैर्जीवनाशक्तौ द्रष्टव्यः।-'भिक्षायै प्रविशेद्रामं वन्यैर्यदि न जीवति' इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुक्तेन च तेन भवितव्यम् । खटाङ्गकपालपाणिदिशवत्सरान्ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत्कर्माचक्षाणः । यथोपकामेत्स संदर्शनादार्यस्य ('उस्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि । एतद्वीरासनं नाम सर्वपापप्रणाशनम् ॥')-'स्थानासनाभ्यां विहरेत्सवनेषूदकोपस्पर्शी शुद्ध्येत्' इति गौतमस्मरणात् । ब्रह्मचारिग्रहणं च 'वर्जयेन्मधुमांसगन्धमाल्यादिवास्वप्नाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षनृत्यगीतपरिवादनभयानि' इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्त्यर्थम् । अतएव शङ्खः-'स्थानवीरासनी मौनी मौजी दण्डकमण्डलुः । भिक्षाचर्याग्निकार्य च कूष्माण्डीभिः सदा जपः॥' इति । तस्य भवेदिति शेषः ॥ अत्र सवनेषूदकस्पर्शीति स्नानविधानात्तदङ्गभूतमन्त्रादिप्राप्तिरप्यवगम्यते । तथा 'शुचिना कर्म कर्तव्य'मित्यस्य सर्वकर्माधारणावाद्वतचर्याङ्गभूतशौचसंपत्त्यर्थं स्नानवामध्योपासनमपि कार्यम् । तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथाच दक्षा-'संध्याहीनोऽशुचिनित्यमनहः सर्वकर्मसु । यत्किंचित्कुरुते कर्म न तस्य फलभाग्भवेत् ॥' इति । नच 'द्विजातिकर्मभ्यो हानिः पतनम्' इति वचनात् संध्योपासनायाश्च द्विजातिकर्मत्वादप्राप्तिरिति शङ्कनीयम् । यस्मात्पतितस्यैव व्रतचर्योपदेशात्तदङ्गतयैव संध्योपासनादिप्राप्तिः। अरतो 'द्विजातीनामध्ययनमिज्या दानं ब्राह्मणस्याधिकाःप्रवचनयाजनप्रतिग्रहाः' इत्यादीनामेव द्विजातिकर्मणां व्रतचर्यानङ्गभूतानां हानिर्न सर्वेषाम् । तावन्मात्रबाधेन हानिवचनस्य चरितार्थत्वात् । इयं च मनुयाज्ञवल्क्यगौतमादिप्रतिपादिता द्वादशवार्षिकवतचयकैव न पुनर्भिन्ना। परस्परसापेक्षत्वादविरोधाच्च । तथाहि । भिक्षाशी कर्म वेदयन्नित्युक्ते किं भिक्षापात्रं केषां वा गृहेषु कतिषु वेत्याकाङ्क्षा जायेतैव । तत्र 'लोहितकेन खण्डशरावेण' इत्यापस्तम्बवचनैः परिपूरणमविरुद्धम् । अतः सर्वैरेककल्पोपदेशात्कैश्विदुक्तं मनुगौतमाधुक्तेतिकर्तव्यतायाः परस्परसापेक्षत्वेऽपि विकल्प इति तदनिरूप्यैवोक्तमिति मन्तव्यम् । एवं द्वादशवर्षाणि व्रतचर्यामावर्त्य ब्रह्महा शुद्धिमामुयात् । इयं चा
१ ण्येवात्र मृष्टं लभ्यते नात्रेत्येवमसंकल्पितानि ख. २ तथा सायंकाल एव ख. ३ संयत: पुमान् क. ङ. ४ भिक्षां चरेत् ख. ५ खट्वाङ्गपाणिःख. ६ इदं पचं ङ. पुस्तक एवास्ति. ७ स्थानाशनाभ्यां ऊ. ८ साधारणस्मरणत्वात् ख.
For Private And Personal Use Only

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554