Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 550
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः। . १२८ • २८३ mr ३६६ - श्लोकाः पृष्ठम् | श्लोकाः पृष्ठम् स कायः पावयेत्तज्जः ... ... १७/ संदिग्धलेख्यशुद्धिः ... ... १७७ सकाशादात्मनस्तद्वत् ... ... संदिग्धार्थ स्वतन्त्रो यः... ... सकांस्यपात्रा दातव्या ... संदिष्टस्याप्रदाता च ... स कूटसाक्षिणां पापैः ... सद्दानमानसत्कारान् ... सकृत्प्रदीयते कन्या ... ... सद्यो वा कामजैश्चिह्नः ... सकृत्प्रसिञ्चन्त्युदकं ... संधिं च विग्रहं यानम् ... १०७ सखिभार्याकुमारीषु ... संधिन्यनिर्दशावत्सा ... ... स गुरुर्यः क्रियाः कृत्वा... | संध्यागर्जितनिर्धात ... ... ४५ सगोत्रासु सुतस्त्रीषु ... | संध्यामुपास्य शृणुयात् ... ... १०३ सगौरसर्षपैः क्षौमं ... संध्यां प्राक्प्रातरेवं हि ... संग्रामे वा हतो लक्ष्य ... स नाणकपरीक्षी तु ... संघातं लोहितोदं च ... संनिरुध्येन्द्रियग्रामं ... ... सचिह्न ब्राह्मणं कृत्वा ... संनिरुध्येन्द्रियग्रामं ... सचैलं स्नातमाहूय ... स नेतुं न्यायतोऽशक्यो सजातावुत्तमो दण्डः ... सन्ततिस्तु पशुस्त्रीणां ... ... १४८ सजातीयेष्वयं प्रोक्तः ... सपणश्चेद्विवादः स्यात् ... ... स ज्ञेयस्तं विदित्वेह ... सपिण्डो वा सगोत्रो वा... संततिः स्त्रीपशुष्वेव सप्तत्रिंशदनध्यायाः ... ... ४६ स तद्दद्याद्विप्लवाच्च ... सप्तमाद्दशमाद्वापि ... स तमादाय सप्तव ... सप्तमे चाष्टमे चैव ... स तान्सर्वानवाप्नोति ... सप्तर्षिनागवीथ्यन्तः ... स तु सोमघृतैर्देवान् ... सप्तषष्टिस्तथा लक्षाः ... सत्कृत्य भिक्षवे भिक्षां... सप्ताश्वत्थस्य पत्राणि सत्क्रियान्वासनं खादु ... सप्ताहेन तु कृच्छ्रोऽयं ... सत्यकारकृतं द्रव्यं ... १६० सप्तैव तु पुरीषस्य ... सत्यमस्तेयमक्रोधो ... सप्तोत्तरं मर्मशतं ... सत्यसंधेन शुचिना स प्रदाप्यः कृष्टफलं ... सत्यामन्यां सवर्णायां ... सब्रह्मचारिकात्मीय सत्यासत्यान्यथास्तोत्रैः ... संभूय कुर्वतामघ सत्येन माभिरक्ष त्वं ... संभूय वणिजां पण्य ... सत्रिवतिब्रह्मचारि ... संभोज्यातिथिभृत्यांश्च ... सत्वं रजस्तमश्चैव ... ३६३ सभ्याः पृथक्पृथग्दण्ड्याः स दग्धव्य उपेतश्चेत् ... २९४ सभ्याः सजयिनो दण्ड्याः स दानमानसत्कारैः ... ... २५२ सभ्यैः सह नियोक्तव्यो ... ११४ स दाप्योऽष्टगुणं दण्डं ... ... १७२ समकालमिषू मुक्तं ... ... ४३ m mr ४ १८७ ४७९ mm P16" . ११५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554