Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४५५
वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने षडानमभोजनम्' इति तदकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम्। एतच्च पित्रादिव्यतिरेकेण । -'पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्' इत्यापस्तम्बस्मरणात् । यत्तु बृहद्यासवचनम्-'माता वा भगिनी वापि भार्या वान्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति, तत्सहभोजनविषयम् । उच्छिष्टमात्रभोजने तु 'शूद्रोच्छिष्टभोजने सप्तरात्रमभोजनं स्त्रीणां च' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यत्त्वगिरोवचनम्-'ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥' इति, तद्विवाहविषयमापद्विषयं वा । अन्त्योच्छिष्टभोजने तु–'अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः । चान्द्रं कृच्छं तदधं च ब्रह्मक्षत्रविशां विधिः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्त्यावसाय्युच्छिष्टभोजने तु–'चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ षड्रानं च त्रिरात्रं च वर्णयोरनुपूर्वशः ॥' इत्यङ्गिरोभिहितं सान्तपनमत्र महासान्तपनं द्रष्टव्यम् । आपदि तु–'आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुध्येत्तु द्रुपदानां शतं जपेत् ॥' इति पराशरोक्तं वेदितव्यम् ॥ यत्तु बृहच्छातातपेनोक्तम्- 'पीतशेषं तु यत्किंचिद्भाजने मुखनिःसृतम् । अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥' इति, तदभ्यासविषयम् । निमित्तस्यातिलघुत्वात् । -'पीतोच्छिष्टं च पानीयं पीत्वा तु ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं कुर्याद्वामहस्तेन वा पुनः ॥' इति । एतद्बुद्धिपूर्वविषयम् । अकामतस्त्वधैं कल्प्यम् । दीपोच्छिष्टे तु–'दीपोच्छिष्टं तु यत्तैलं रात्रौ रथ्याहृतं च यत् । अभ्यङ्गाच्चैव यच्छिष्टं भुक्त्वा नक्तेन शुध्यति ॥' इति षत्रिंशन्मतोक्तं द्रष्टव्यम् ॥
अथाशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः– 'केशकीटावपन्नं च नीलीलाक्षोपघातितम् । स्त्रायवस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेदहः॥' इति । तथाह शातातपः- 'केशकीटावपन्नं च रुधिरमांसास्पृश्यस्पृष्टभ्रूणनावेक्षितपतत्र्यवलीढश्वसूकरगवाघ्रात शुक्तपर्युषितवृथापक्कदेवानहविषां भोजने उप. वासः पञ्चगव्याशनं च ॥' इति, एतच्चोभयमपि अकामविषयम् । कामतस्तु 'मृ. द्वारिकुसुमादींश्च फलकन्देक्षुमूलकान् । विण्मूत्रदूषितान्प्राश्य कृच्छ्रपादं समाचरेत् ॥ संनिकृष्टेऽर्धमेव स्यात्कृच्छ्रः स्याच्छुचिशोधनम् ॥' इति विष्णूक्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गेऽर्धकृच्छ्र इति व्यवस्था । यत्तु व्यासेनोक्तम्-'संसर्गदुष्टं यच्चान्नं क्रियादुष्टं च कामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रे समाचरेत् ॥' इति । एतच्च संसृष्टामेध्यादिरसोपलब्धौ वेदितव्यम् । रजस्वलादिस्पर्श तु शोक्तम्-'अमेध्यपतितचण्डालेपुल्कसरजस्वलावधूतकुणिकुष्टिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रे चरेत्' इति । कुणिर्हस्तविकलः । एतत्कामकारविषयम् । अकामतोऽर्धम् । 'भुक्त्वास्पृश्यैस्तथाशौचिकेशकीटैश्च १ तद्विजस्यादुर्भुक्त्वा ङ. २ शुष्कपर्युषित ङ. ३ शुचिभोजने ङ. ४ पुष्कस ङ,
For Private And Personal Use Only

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554