Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्लोकाः
ब्राह्म विवाह आहूय ब्रूयुरस्तु स्वधेत्युक्ते
भक्तावकाशाग्युदक भक्षयित्वोपविष्टानां
:
भूदीपाश्चान्नवस्त्राम्भः भूमेर्गन्धं तथा घ्राणं भूर्या पितामहोपात्ता भूशुद्धिर्मार्जनाद्दाहात्
...
मृतकाध्यापकः क्लीबः भृतादध्ययनादानं भृतिपथे सर्वां मृत्यांश्च तर्पयेच्छ्मश्रु या० ४६
...
भक्ष्याः पञ्चनखाः सेध...
भगं ते वरुणो राजा
भगमिन्द्रश्च वयुश्च भगास्थ्येकं तथा पृष्ठे भद्रासनोपविष्टस्य
भयं हित्वा च भूतानां भर्तृभ्रातृपितृज्ञाति भवो जातिसहस्रेषु भस्मपङ्करजःस्पर्शे भस्माद्भिः कांस्यलोहानां भार्याया विक्रयश्चैषां भार्यारतिः शुचिर्भृत्यः भावाभावौ च जगतः ...
...
...
...
...
...
...
...
...
...
भावैरनिष्टैः संयुक्तः भासं च हत्वा दद्याद्गां भास्करालोकनाश्लील भिन्ने दग्धेऽथवा छिन्ने भिन्ने पणे च पञ्चाशत् भिषमिथ्याचरन्दण्ड्यः भुक्त्वार्द्रपाणिरम्भोऽन्तः भूतपित्रमर ब्रह्मभूतमप्यनुपन्यस्तं
भूतात्मनस्तपोविद्ये
...
...
...
...
...
...
...
...
000
...
...
...
...
...
...
...
...
...
पद्यानां वर्णानुक्रमः ।
श्लोकाः
भृत्यैः परिवृतो भुक्त्वा .
...
भेदं चैषां नृपो रक्षेत् भेषजस्नेहलवण
...
...
930
000
...
***
...
...
...
...
...
...
...
...
...
...
...
...
...
...
200
...
...
...
...
www. kobatirth.org
...
...
...
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
१७
७६
२८१
...
२३८ || भैक्षाग्निकार्ये त्यक्त्वा तु
५३ | भोगांश्च दद्याद्विप्रेभ्यो भोजयेचागतान्काले भोज्यान्ना नापितश्चैव
९१
९१
३४५ | भ्रातॄणामथ दम्पत्योः षश्चेन्मार्गदत्ते
९०
३३८ मज्जान्तां जुहुयाद्वापि २४ मण्डलं तस्य मध्यस्थ
३८१
३७
९६
३५५
४३५ मधुमांसाशने कार्यः
१३०
मनसश्चन्द्रमा जातः
३२५ मन्त्रमूलं यतो राज्यं ६५ मन्वत्रिविष्णुहारीत ३४२ | मन्वन्तरैर्युगप्राप्त्या
मम दाराः सुतामत्याः
मयि तेज इति च्छायां
...
२०६
५८
६९
मर्यादायाः प्रभेदे च
३८१ | मलिनो हि यथादर्शो
२५४ | महागणपतेश्चैव ३३१ | महानरककाकोलं
For Private And Personal Use Only
⠀⠀⠀
...
...
000
३३८ मतं मेऽमुकपुत्रस्य २६१ मत्तोन्मत्तार्तव्यसनि
५९ | मत्स्यान्क्कांस्तथैवामान् मत्स्यांश्च कामतो जग्ध्वा
मधु दंशः पलं गृध्रो
मधुना पयसा चैव
मधुमांसानोच्छिष्ट
...
...
...
...
...
...
...
९
मध्यमं क्षत्रियं वैश्यं १७६ | मध्यमो जातिपूगानां २६९ | मध्यस्थस्थापितं चेत्स्यात्
२६८ | मध्ये पञ्चपला वृद्धिः ४६ मध्यो दण्डो व्रणोद्भेदे ३२ | मनश्चैतन्ययुक्तोऽसौ
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
***
...
...
...
...
...
***
...
...
...
...
...
...
१९
पृष्ठम्
३५
२५३
२६९
४४२
९९
३४
४९
१५४
१६३
३९१
३४९
१७४
१४३
९२
५२
३७०
११
९
४४२
२८९
२६०
१५०
२४७
२६३
३४३
३५३
१०६
३
३६१
३५८
४३९
२३६
३५५
९३
३७४

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554