Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 547
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्यानां वर्णानुक्रमः। २३ م م م । २४२ ३५४ س س WW. .. ४९१ . १७९ و . १६१ श्लोकाः पृष्ठम् | श्लोकाः पृष्ठम् चपावसावहननं ... ... ३४६ विक्रियापि च दृष्टैव ... ... ३६० वयः कर्म च वित्तं च ... ... विक्रीणीते दमस्तत्र वयोबुद्ध्यर्थवाग्वेष विक्रीणतां चाविहितो ... वर्णक्रमाच्छतं द्वित्रि ... विक्रीतमपि विक्रेयं वर्णानामानुलोम्येन ... विक्रेतुर्दर्शनाच्छुद्धिः वर्णानामानुलोम्येन विख्यातदोषः कुर्वीत .. ४६९ वर्णाश्रमेतराणां नो ... वितथाभिनिवेशी च ... वर्णिनां हि वधो यत्र ... वित्तात्मानं वेद्यमानं वाधारस्नेहयोगात् ... विदश्य निम्बपत्राणि वर्षयप्रावृतो गच्छेत् विद्याकर्मवयोबन्धु ... वसा त्रयो द्वौ तु मेदो ... विद्यातपोभ्यां हीनेन ... वसानस्त्रीपणान्दण्ड्यः ... विद्यार्थी प्राप्नुयाद्विद्यां ... वसुरुदादितिसुताः | विद्वानशेषमादद्यात् ... वसेत्स नरके घोरे ... विनापि शीर्षकात्कुर्यात् वस्त्रं चतुर्गुणं प्रोक्तं ... ... १५७ विनापि साक्षिमिर्लेख्यं... वस्त्रधान्यहिरण्यानां ... ... १४८ विनायकः कर्मविघ्न वाकोवाक्यं पुराणं च ... विना धारणकाद्वापि ... वाक्चक्षुः पूजयति नो ... विनायकस्य जननी वाक्पाणिपादचापल्यं ... विनीतः सत्वसंपन्नः वाक्शस्तमम्बुनिर्णितं ... विनीतस्त्वथ वार्तायां वाचं वा को विजानाति ... ३५७ विपाकः कर्मणां प्रेस वाच्यतामित्यनुज्ञातः ... विपाकात्रिप्रकाराणां वाजेवाज इति प्रीतः ... विपाके गोवृषाणां तु वानप्रस्थगृहेष्वेव ... ... ३३३ विप्रत्वेन च शूद्रस्य वानप्रस्थयतिब्रह्म विप्रदण्डोद्यमे कृच्छ्रः ... वानप्रस्थो ब्रह्मचारी विप्रदुष्टां स्त्रियं चैव वायवीयैर्विगण्यन्ते ... विप्रपीडाकर छेद्यम् ... वायुभक्षः प्रागुदीची ... विप्रान्मूर्धावसिक्तो हि ... वायुभक्षो दिवा तिष्ठन् विप्रा हि क्षत्रियात्मानो वायोश्च स्पर्शनं चेष्टां ... विषुषो मक्षिकाः स्पर्श ... वालवासा जटी वापि ... ... ३९९ विप्रेभ्यो दीयते द्रव्यं ... वासनस्थमनाख्याय ... ... १६२ विप्लुतः सिद्धमात्मानं ... .. ३५८ वासो गृहान्तिके देयं ... विभक्तेषु सुतो जातः ... विकर्णकरनासौष्टी ... ... २८२ विभजेरन्सुताः पित्रोः ... ... २०२ विक्रयावक्रयाधान ... ... २६७ । विभागं चेत्पिता कुर्यात् ... २०० س و م ه س م .. २९१ ... ४६३ • २८१ س و م م م و - mm 10 و س و For Private And Personal Use Only

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554