Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 541
________________ Shri Mahavir Jain Aradhana Kendra श्लोकाः पुत्रान्देहि धनं देहि पुत्रोऽनन्याश्रितद्रव्यः पुनरावर्तिनो बीज पुनर्धात्री पुनर्गर्भ पुनः संस्कारमर्हन्ति पुमान्संग्रहणे ग्राह्यः पुराणन्यायमीमांसा पुरुषोऽनृतवादी च पुरोहितं प्रकुर्वीत पुंथली वानरखरैः पुष्पं चित्रं सुगन्धं च पूर्वकर्मापराधी च पूर्वपक्षेऽधरीभूते पूर्वं पूर्वं गुरु ज्ञेयं. पूर्वस्मृतादर्धदण्डः पृथक्पृथग्दण्डनीयाः पृथक्सान्तपनद्रव्यैः पृथिवी पादतस्तस्य पौषमासस्य रोहिण्यां प्रकुर्यादाय कर्मान्तं प्रक्रान्ते सप्तमं भागं प्रक्षिपेत्सत्सु विप्रेषु प्रजापतिपितृब्रह्म. प्रजापीडन संतापात् प्रतिकूलं गुरोः कृत्वा प्रतिगृह्य तदाख्येयम् प्रतिग्रहपरीमाणं ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ प्रतिपन्नं स्त्रिया देयं प्रतिप्रणवसंयुक्तां प्रतिभूर्दापितो यत्तु ... प्रतिग्रहः प्रकाशः स्यात् प्रतिग्रहसमर्थोऽपि प्रतिग्रहे सूनि चकि प्रतिग्रहोऽधिको विप्रे प्रतिपत्प्रभृतिष्वेकां ... ... ⠀⠀⠀⠀ ... ... ... पद्यानां वर्णानुक्रमः । ... ... ... ३६४ ३४४ ... ४०१ ... ... ... *** ... ... ... ... ... ... ... ... ... ... १७१ ••• ४७९ ३५३ ४४ *** ... ... www ... ... ... ... ... ... 4.3 www. kobatirth.org ... ... ... पृष्ठम् श्लोकाः ९२ | प्रतिमानसमीभूतो १५२ प्रतिवेदं ब्रह्मचर्यं प्रतिषिद्धमनादिष्टं प्रतिसंवत्सरं चैवम् प्रतिसंवत्सरं त्वयः २८३ | प्रतिसंवत्सरं सोमः Acharya Shri Kailassagarsuri Gyanmandir २ प्रत्यर्थिनोऽग्रतो लेख्यं ३५४ | प्रत्येकं प्रत्यहं पीतैः ९९ | प्रथमे मासि संक्लेदः ४३७ प्रथमं साहसं दद्यात् ९२ | प्रदक्षिणमनुव्रज्य २७६ प्रदद्यात्प्रथमं गोभिः १२९ प्रधानं क्षत्रिये कर्म प्रनष्टाधिगतं देयं १४२ २६५ 1 १०१ २५४ | प्रयोजकेऽसति धनं ८५ ६ १०५ ४४२ प्रवृत्तचकतां चैव ३२९ १०० प्ररोहिशाखिनां शाखा प्रविशेयुः समालभ्य प्रवेशनादिकं कर्म प्रव्रज्यावसितो राज्ञो प्रष्टव्या योषितश्चास्य २४५ प्रसह्य घातिनश्चैव ६६ प्रसह्य दास्यभिगमे ... ... ... For Private And Personal Use Only .. ... ... ... ... प्रपन्नं साधयन्नर्थं प्रमाणं लिखितं भुक्ति प्रमादमृतनष्टांश्च प्रमादवान्भिन्नवृत्तो प्रयच्छन्ति तथा राज्यं ... " प्रयत्न आकृतिर्वर्णः ... ... ... ... ... ... ... ... 0.0 ... ... 9.0 0.6 ... ४४ 800 प्रस्थानविघ्नचैव ३६ | प्राक्सौमिकीः क्रियाः कुर्यात् ८६ प्राग्वा ब्राह्मेण तीर्थेन १५१ ... प्राजापत्यां चरेत्कृच्छ्र प्राजापत्यां तदन्ते तान् ७ १५७ | प्राणात्यये तथा श्राद्धे .. ... ... ... 930 040 ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... 006 ... १७ पृष्ठम् ૧૮૨ १० २७३ ८३ ३४ ३८ ११८ ४७९ ३४२ २९० ७७ ४६९ ३७ १४४ १४८ १३३ २४० ३५५ ८८ ३४२ १६१ २६४ ३०१ ३०२ ८७ २५० २८२ २७९ २८७ २५४ ३८ ६ ४०९ ३३५ ५४

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554