Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
एतदृषिभिर्भाषितं श्रुत्वा योगीन्द्रोऽपि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थनोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य भवत्प्रार्थितं सकलमित्थं भवत्वित्येवं किल भगवान्बभाषे ॥ ३३४ ॥
इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्र
विवृतो प्रायश्चित्ताध्यायस्तृतीयः समाप्तः ॥ अथात्राध्यायानुक्रमणिका लिख्यते । तत्राद्यं सूतकप्रकरणम् १ । आपद्धर्मप्रकरणम् २ । वानप्रस्थप्रकरणम् ३ । अध्यात्मप्रकरणम् ४ । ततः प्रायश्चित्तप्रकरणम् ५। तत्रादौ कर्मविपाकः ६। महापातकादि निमित्तपरिगणनम् ७ । महापातकप्रायश्चित्तान्यातिदेशिकसहितानि ८ । उपपातकप्रायश्चित्तानि ९ । प्रकीर्णकप्रायश्चित्तप्रकरणम् १० । पतितत्यागविधिः ११ । व्रतग्रहणविधिः १२। रहस्यप्रायश्चित्ताधिकारः १३ । कृच्छ्रादिलक्षणम् १४ । इति प्रकरणानि ॥
उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः।
धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥ इति याज्ञवल्क्यमुनिशास्त्रगता विवृतिन कस्य विहिता विदुषः । प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ २॥
गम्भीराभिः प्रसन्नाभिर्वाग्भिवस्ता मिताक्षरा ।
अनल्पार्थाभिरल्पाभिर्विवृतिर्विहिता मया ॥ ३ ॥ नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः । विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम
श्चाकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥ ४ ॥ स्नष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीनां
दातार्थानामतिशयजुषामर्थिसार्थार्थनायाः। ध्याता मूर्तेर्मुरविजयिनो जीवतादार्कचन्द्र
जेतारीणां तनुसहभुवां तत्वविज्ञाननाथः ॥ ५॥ आ सेतोः कीर्तिराशे रघुकुलतिलकस्या च शैलाधिराजा
दो च प्रत्यक्पयोधेश्चटुलतिमिकुलोत्तुङ्गरिङ्गत्तरङ्गात् । आ च प्राचः समुद्रानतनृपतिशिरोरतभाभासुराभिः
पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः ॥ ६ ॥ अन्तर्मुखानि यदि खानि तपस्ततः किं नान्तर्मुखानि यदि खानि तपस्ततः किम् । अन्तर्बहिर्यदि हरिश्च तपस्ततः किं नान्तर्वहिर्यदि हरिश्च तपस्ततः किम् ॥७॥
समाप्तेयं समिताक्षरा याज्ञवल्क्यस्मृतिः ॥
१ दन्योपमामाकल्पं ऊ. २ मधुलवमुचां ङ. ३ मार्थनामर्थितायाः. ४ यावत्प्रत्यकू. ५ प्राचीसमुद्रादमितनृपशिरोरत्न.
For Private And Personal Use Only

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554