Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
.
पृष्टम्
سر
س
.६७
२६१
श्लोकाः
पृष्टम् | श्लोकाः दीर्घतीव्रामयग्रस्तं ... ... ३९० देशान्तरगते प्रेते ... ... २७५ दुःखमुत्पादयेद्यस्तु ... ... २६३ देशेऽशुचावात्मनि च ... ... ४५ दुःखे च शोणितोत्पादे ... ... २६४ | दैवे पुरुषकारे च ... ... १०७ दुःखोत्पादि गृहे द्रव्यं ... ... २६४ दोषैः प्रयाति जीवोऽयं... ... ३५३ दुर्दष्टांस्तु पुनदृष्ट्वा ।
द्यूतं कृषि वणिज्यां च... दुर्भिक्षे धर्मकार्ये च
। द्यूतमेकमुखं कार्य ... ... २५७ दुष्टा दशगुणं पूर्वात्
द्यूतस्त्रीपानसक्ताश्च ... दुहितॄणां प्रसूता च
द्रव्यं तदोपनिधिकं दूरादुच्छिष्टविण्मूत्र
द्रव्यं ब्राह्मणसंपत्तिः दूर्वा सर्षपपुष्पाणां ... ... ९२ द्रव्याणां कुशला ब्रूयुः ... ... २४८ दुर्वृत्तब्रह्मविदक्षत्र
| द्रष्टव्यस्त्वथ मन्तव्यः ... ... ३६५ दुर्वृत्तब्रह्मविदक्षत्र
द्रष्टव्यो व्यवहारस्तु ... दूषणे तु करच्छेदः ... ... २८५ द्रष्टारो व्यवहाराणां ... ... २५६ दृतिं धनुर्बस्तमविं. ... ... ४३२ द्वात्रिंशतं पणान्दण्ज्यो ... ... २६२ दृतिं धनुर्बस्तमविं ...
द्वादशाहोपवासेन ... ... ४८३ दृश्याद्वा तद्विभागः स्यात् ... २०७] द्वासप्ततिसहस्राणि ... ... ३४९ दृष्ट्वा ज्योतिर्विदो वैद्यान्
द्विगुणं प्रतिदातव्यं ... दृष्ट्वा पथि निरातङ्क ... ... ३९० द्विगुणं सवनस्थे तु ... ... ३९६ देयं प्रतिश्रुतं द्रव्यं
द्विगुणं त्रिगुणं वापि ... देयं चौरहतं द्रव्यं ...
द्विगुणा वान्यथा ब्रूयुः ... देवतार्थ हविः शिग्रं
द्विगुणांस्तु कुशान्दत्त्वा... देवविक्स्नातकाचार्य ...
द्विजस्तृणैधःपुष्पाणि ... - देवातिथ्यर्चनकृते ...
द्विनेत्रभेदिनो राज ... . २९१ देवानुग्रान्समभ्यर्च्य ... ... १९४ / द्विपणे द्विशतो दण्डो ... ... २६९ देवान्पितृन्समभ्यर्च्य
द्वे कृष्णले रूप्यमाषो ... ... देवान्संतl सरसो ... . ... ३५२ द्वेद्वे जानुकपोलोर ... ... ३४५ देवेभ्यश्च हुतादन्नात् ... ... ३२ द्वे शते खर्वटस्य स्यात् ... २४१ देशकालउपायेन . ... ३ | द्वैधीभावं गुणानेतान् ... देशं कालं च योऽतीयात्
द्वैधे बहूनां वचनं ... देशं कालं च भोगं च ... | द्वौ दैवे प्राक् त्रयः पित्र्ये देशं कालं वयः शक्ति ... ... ४६५ द्वौ शङ्खको कपालानि ... देशकालवयःशक्ति .... ... २७९ | द्वौहृदस्याप्रदानेन ... ... देशकालातिपत्तौ च ...
धनं वेदान्भिषक्सिद्धिं ... देशाद्देशान्तर याति ... ... धनी वोपगतं दद्यात् .... देशान्तरस्थे दुर्लेख्ये ... ... १७६ / धनुःशतं परीणाहो ... ...
• २४०
. १११
. १६८
१२८
.. १७८
For Private And Personal Use Only

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554