Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 529
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्यानां वर्णानुक्रमः। २९४ m श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् आश्मशानादनुव्रज्य ... ... उत्पन्ने खामिनो भोगः ... ... आषोडशादा द्वाविंशात्... ... १० उत्सृष्टो गृह्यते यस्तु ... ... २१४ आसुरो द्रविणादानात् ... | उदक्याशुचिभिः स्नायात् आस्तिकः श्रद्दधानश्च ... ... ८७ उदक्या स्पृष्टसंघुष्टं ... ... ५० आहरेद्विधिवद्दारान् ... ... २७ उदरं च गुदौ कौष्ठ्यौ ... ... ३४६ आहुत्याप्यायते सूर्यः ... ... ३४१ उदुम्बरः शमी दूर्वा ... ... ९५ आहूतश्चाप्यधीयीत ... ... उद्भूर्णे प्रथमो दण्डः ... इच्छतां तत्क्षणाच्छुद्धिः ... ३०२ उद्गणे हस्तपादे तु ... इज्याचारदनाहिंसा ... ... ४ उद्बुध्यस्वेति च ऋचो ... ... इज्याध्ययनदानानि ... ... ३६ उपजिह्वास्फिजौ वाहू ... इतरेण निधौ लब्धे ... ... १४५ उपजीव्यह्रमाणां च ... इति संचिन्त्य नृपतिः ... ... १०९ उपतिष्ठतामक्षय्यस्थाने ... इति संश्रुत्ल गच्छेयुः ... उपनीय गुरुः शिष्यं इतिहासांस्तथा विद्याः ... ... १२ उपनीय ददद्वेदं ... इत्युक्तोक्त्वा प्रिया वाचः ... ७६, उपपातकजातानाम् ... इत्युक्त्वा धरतां धर्म ... ... १७/ उपपातकयुक्त तु ... इत्येतदस्थिरं वर्म ... | उपपातकशुद्धिः स्यात् ... इदमूचुर्महात्मानं ... उपवासेन चैवायं ... इन्द्रियाणि मनः प्राणो ... उपस्थानं ततः कुर्यात् ... ... इन्द्रियान्तरसंचार. ... उपस्थितस्य मोक्तव्यः ... इन्धनार्थ द्रुमच्छेदः ... उपाकर्मणि चोत्सर्गे ... ... इमे लोका एष चात्मा ... उपायाः साम दानं च ... इष्टं स्यात्क्रतुमिस्तेन ... उपासते द्विजाः सत्यं ... इह कर्मोपभोगाय ... उपास्य पश्चिमां संध्यां ... इह लोके यशः प्राप्य ... उपेयादीश्वरं चैव ... इह वामुत्र वैकेषां ... ... ३५४ | उभयानुमतः साक्षी ... ... १६६ इहैव सा शुनी गृध्री ... | उभयाभ्यर्थितेनैतत् ईश्वरः स कथं भावैः ... उभयोः प्रतिभूग्राह्यः .. १२६ ईश्वरः सर्वभूतस्थः ... उभयोरप्यसाध्यं चेत् उक्तेऽपि साक्षिभिः साक्ष्ये ... १६९ | उभयोरप्यसौ रिक्थी ... . २११ उच्छिष्टसंनिधौ पिण्डान् उरगेष्वयसो दण्डः उत्कोचजी विनो द्रव्य. ... उरः सप्तदशास्थीनि उत्क्षेपकग्रन्थिभेदौ ... ... २७९ ऊनद्विवर्ष निखनेत् ... २९४ उत्तमो वाधमो वापि ... ... २८१ ऊनद्विवर्ष उभयोः ... उत्तानं किंचिदुन्नाम्य ... ... ३६६ / ऊनं वाभ्यधिकं वापि ... ... x m m or mo or to x m ... २५४ m o .. २८९ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554