Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 527
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्यानां वर्णानुक्रमः । १२५ 12. १२८ . २४० .. २५८ १०० .. १९४ २१६ 2 श्लोकाः पृष्ठम् श्लोकाः पृष्टम् अभिघाते तथा छेदे ... ... २६४ अर्थशास्त्रात्तु बलवत् ... ... १३२ अभियुक्तं च नान्येन ... अर्थस्य संचयं कुर्यात् ... अभियोगमनिस्तीर्य ... १२४ अर्थानां छन्दतः सृष्टिं ... अभियोगे च साक्ष्ये वा अर्धत्रयोदशपणः ... अभिरम्यतामिति वदेत् अर्थोऽधमेषु द्विगुणः ... अभिलेख्यात्मनो वंश्यान् अर्वाक् चतुर्दशादह्रो ... अभिशस्तो मृषा कृच्छ्रे ... ... ४४५ अर्वाक्सपिण्डीकरणं ... ... ८२ अभ्रातृको हरेत्सर्वं ... अक्सिंवत्सरात्स्वामी अमावास्याऽष्टका वृद्धिः अलंकृतां हरन्कन्यां अमेध्यपाणिनिष्ठश्च ... । अलब्धमीहेद्धर्मेण ... अमेध्यशवशूद्रान्य ... ... ४५ | अवकीर्णी कुण्डगोलौ ... ... ६९ अमेध्याक्तस्य मृत्तोयैः ... अवकीर्णी भवेद्वा अम्बष्ठः शृयां निषादो ... अवटश्चैवमेतानि ... अयं तु परमो धर्मः ... अबरुद्धासु दासीषु ... अयं मे वज्र इत्येवं ... ... | अविज्ञातहतस्याशु अयमेवातिकृच्छ्रः स्यात् अविप्लुतब्रह्मचर्यः अयनं देवलोकं च ... ... ३६५ अविप्लुतमतिः सम्यक् ... ... ३५९ अयाचिताहृतं ग्राह्यम् ... अविभक्तैः कुटुम्बार्थे ... अयाचिताशी मितभुक् ... अवीचिमन्धतामिस्र अयुक्तं शपथं कुर्वन् ... ... २६७ | अवीरास्त्रीवर्णकार ... ... ४९ अयोनौ गच्छतो योषां ... अव्यक्तमात्मा क्षेत्रज्ञः ... अरक्ष्यमाणाः कुर्वन्ति ... अशक्तस्तु वदन्नेवं ... अरण्ये निर्जले देशे अशी तिभागो वृद्धिः स्यात् अरण्ये नियतो जप्त्वा ... अश्वमेधफलं तस्य ... अराजदैविकं नष्टं अश्वरत्नमनुष्यस्त्री ... अरिमित्रमुदासीनो. ... ... १०६ | अश्वस्थानाद्गजस्थानात् ... ... ९० अरोगामपरिक्लिष्टां | अश्वानायुश्च विधिवत् ... अरोगिणीं भ्रातृमती अष्टमे मास्यतो गर्भो ... अरोगित्वं यशो वीत. अष्टौ त्रपुणि सीसे च ... २४७ अर्कः पलाशः खदिरः ... असच्छास्त्राधिगमनं ... अर्घप्रक्षेपणाद्विशं ... असत्कार्यरतो धीरः ... अर्घस्स ह्रासं वृद्धि वा ... असत्सन्तस्तु विज्ञेयाः ... अर्घोऽनुग्रहकृत्कार्यः ... ... असंबद्धकृतश्चैव १४३ अाक्षेपातिक्रमकृत् ... ... २६६ | असंसृष्ट्यपि वाऽदण्ड्यः ... २२६ अाथै पितृपात्रेषु ... ... ७८ | असाक्षिकहते चिह्नः ... ... २६१ ::::::::::::::::::::::::::::::::::: मन ... ३६२ ... १०४ । २५९ १४६ ९ • ३७९ ३४४ mmm ३५५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554