Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४८७
मनःसंतापनं तीव्रमुद्वहेच्छोकमन्ततः ॥' इति । बहिरिति प्रामाद हिनिष्क्रम्य । स्त्रियाप्येवमेव व्रतपरिग्रहः कार्यः। केशश्मश्रुलोमनखवपनं तु नास्ति । -'चान्द्रायणादिष्वेतदेव स्त्रियाः केशवपनवर्जम्' इति बौधायनस्मरणात् ॥
वपनानिच्छोस्तु हारीतेन विशेष उक्त:--'राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः। केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां रक्षणार्थ तु द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥' इति । एतच्च महापातकादिदोषेविशेषाभिप्रायेण द्रष्टव्यम्-'विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् । व्रते महापातकिनो गोहन्तुश्चावकीर्णिनः ॥' इति मनुस्मरणात् । जाबालेनाप्यत्र विशेष उक्त:--'भारम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः । अन्नेनैव च शालाग्नौ जुहुयाध्याहृतीः पृथक् ॥ श्राद्धं कुर्याद्रतान्ते तु गोहिरण्यादि दक्षिणा ॥' इति ॥ यमेनाप्यत्र विशेषोऽभिहितः- पश्चात्तापो निवृत्तिश्च स्नानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥' तथा-'गात्राभ्यङ्गशिरोभ्यङ्गी ताम्बूलमनुलेपनम् । व्रतस्थो वर्जयेत्सर्वं यच्चान्यद्बलरागकृत् ॥' इति । एवमादिकर्तव्यताजातं स्मृत्यन्तरादन्वेष्टव्यम् । एवमनेन विधिना व्रतं गृहीत्वावश्यं परिसमापनीयम् । अन्यथा तु प्रत्यवायः। 'पूर्वं व्रतं गृहीत्वा तु नाचरेत्काममोहितः। जीवन्भवति चण्डालो मृतः श्वा चैव जायते ॥' इति छागलेयस्मरणात् । इत्यलं प्रपञ्चेन ॥ ३२५ ॥
इत्थमुक्तविनियोगस्य चान्द्रायणादेः स्वरूपमभिधाय लब्धप्रसङ्गकार्यान्तरेऽपि विनियोगमाह
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु ।
धर्मार्थं यश्वरेदेतचन्द्रस्यैति सलोकताम् ।। ३२६ ॥ आदिश्यत इत्यादिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रायः णेन शुद्धिः। चशब्दास्प्राजापत्यादिभिः कृच्छ्रेरैन्दवसहितैस्तन्निरपेक्षैर्वा शुद्धिः । तथाच षट्त्रिंशन्मतेऽभिहितम्-'यानि कानि च पापानि गुरोर्गुरुतराणि च । कृच्छ्रातिकृच्छ्रेचान्द्रयैः शोध्यन्ते मनुरब्रवीत् ॥' इति त्रयाणां समुच्चयः प्रतिपादितः। उशनसा तु द्वयोः समुच्चय उक्तः-'दुरितानां दुरिष्टानां पापानां महतामपि । कृच्छ्रे चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥' इति । दुरितमुपपातकम् । दुरिष्टं पातकम् । गौतमेन तु कृच्छ्रातिकृच्छौ चान्द्रायणमिति सर्वप्रायश्चित्तमिति विसमासकरणेनैन्दवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रा. यणस्य निरपेक्षता इतिशब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमतेऽभिहितम्-'लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेत्' इति । गौतमेनापि प्राजापत्यादे रपेक्षत्वमुक्तम्-'प्रथमं चरित्वा शुचिः पूतः
१ द्विगुणे व्रत आचीणे ङ. २ दोषव्यतिरेकेण ङ. ३ भाज्येनैवेति ङ. ४ चान्द्ररित्वति हु.
या० ४४
For Private And Personal Use Only

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554