Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४३९ कामतः स्कन्नविषयम् । ब्रह्मचारिणः स्वमे जागरणावस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् ।। यत्तु मनुवचनम्-'गृहस्थः कामतः कुर्याद्रेतसः स्कन्दनं भुवि । सहस्रं तु जपेद्देव्यः प्राणायामैत्रिभिः सह ॥' इति तत्कामकारविषयम् ॥२७८॥
मयि तेज इति च्छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ २७९ ॥ किंच । स्वीयं प्रतिबिम्बमम्बुगतं दृष्टं चेत् तदा 'मयि तेज इन्द्रियम्' इतीमं मन्त्र जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्री सवितृदैवत्यां तत्सवितुरित्यादिकामृचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे तामेव जपेत् , अनृतवचने च । एतकामकारे द्रष्टव्यम् । अकामकृते तु 'सुहवा भुक्त्वा च क्षुत्वा च निष्ठीव्योक्त्वानृतानि च । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति मनूक्तमाचमनं द्रष्टव्यम् ॥ यत्तु संवर्तवचनम्-'क्षुते निष्ठीवने चैव दन्तश्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥' इति, तदल्पप्रयोजने जलाभावे वा द्रष्टव्यम् ॥ स्त्रीशूदविदक्षत्रवधानन्तरं निन्दितार्थोपजीवनं पठितं तत्र च मनुयोगीश्वरप्रोक्तान्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोज्यानि, नास्तिक्यशब्देन च वेदनिन्दनं, तेन जीवनमुच्यते तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्तान्तरमप्युक्तम्'नास्तिकः कृच्छ्रे द्वादशरात्रं चरित्वा विरमेनास्तिक्यान्नास्तिकवृत्तिस्त्वतिकृच्छ्रम्' इति। एतच्च सकृस्करणविषयम् । उपपातकप्रायश्चित्तान्यभ्यासविषयाणि । यच्च शलेनोक्तम्-'नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्येते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः' इति । यच्च हारीतेन-'नास्तिको नास्तिकवृत्तिः' इति प्रक्रम्य 'पञ्चतपोऽभावकाशजलशयनान्यनुतिष्ठेयुर्णीष्मवर्षाहेमन्तेषु' इति तदुभयमप्यन्ताभिनिवेशेन बहुकालाभ्यासविषयम् ॥ २७९ ॥
नास्तिक्यानन्तरं व्रतलोपश्चेत्युक्तं तत्रावकीर्णस्याप्रसिद्धत्वात्तल्लक्षणकथनपूर्वक प्रायश्चित्तमाह
अवकीर्णी भवेद्गता ब्रह्मचारी तु योषितम् ।
गर्दभं पशुमालभ्य नैऋतं स विशुध्यति ॥ २८०॥ ब्रह्माचार्युपकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीर्णी भवति । चरमधातोर्विसर्गोऽवकीर्णं तद्यस्यास्ति सोऽवकीर्णी स नितिदैवत्येन गर्दभपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः पशुग्रहणं 'अथ पशुकल्पः'. इत्याश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच्चारण्ये चतुष्पथे लौकिकेऽग्नौकार्यम् । 'ब्रह्मचारी चेस्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽनौ रक्षोदैवतं गर्दभं पशुमालभेत' इति वसिष्ठस्मरणात् ॥ तथा राबावेकाक्षिविकलेन यष्टव्यम् । तथाच मनुः (१११११८)-'अवकीर्णी तु काणेन रासभेन चतुष्पथे ।
-
-
१ वक्ष्यमाणत्वात् ङ. २ निष्ठीविते ङ.
या० ४०
For Private And Personal Use Only

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554