Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः स्वन्तर्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाहपरिणीतावत् । नच 'यस्यास्तु न भवेदाता न विज्ञायेत वा पिता । नोपयच्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं नोत्पद्यत इति वाच्यम् । दृष्टार्थरवारप्रतिषेधस्य व्यङ्गांग्यादिप्रतिषेधवत् । दृष्टा. र्थत्वं च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । नच पुत्रार्थमेव परिणयनं अपितु धर्मा. र्थमपि, अतश्चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थ पुत्रिकापरिणयने को विरोधः । प्रपञ्चितं चैतत्पुरस्तादित्यलमतिप्रसङ्गेन । तस्माद्ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनानन्तरीयकत्वान्न पृथङ्नैमित्तिकं प्रयोक्तव्यमिति सुष्टक्तम् ॥ २८०॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गादन्यदप्यनुपातकप्रायश्चित्तमाह
भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः। कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ २८१॥
उपस्थानं ततः कुर्यात्संमासिंचन्त्वनेन तु । यस्त्वनातुर एव ब्रह्मचारी निरन्तरं सप्तरानं भैक्षमग्निकार्य वा त्यजति असौ 'कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामावपोस्म्यवपन्नोस्मि कामकामाय स्वाहा' । इत्येताभ्यां मत्राभ्यामाहुती हुत्वा 'संमा सिंचन्तु मरुतः समिन्द्रः संबृहस्पतिः । समायमग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन ॥' इत्यनेन मन्त्रेणाग्निमुपतिष्ठेत् ॥ एतच्च गुरुपरिचर्यादिगुरुतरकार्यव्यग्रतया अकरणे द्रष्टव्यम् । यदा त्वव्यग्र एवोभे भैक्षाग्निकार्ये त्यजति तदा 'अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥' इति मानवं द्रष्टव्यम् ॥ यज्ञोपवीतविनाशे तु हारीतेन प्रायश्चित्तमुक्तम्-'मनोवतपतीभिश्चतस्र आज्याहुतीर्तुत्वा पुनर्यथार्थ प्रतीयादसट्टैक्षभोजनेऽभ्युदितेऽभिनिर्मुक्के वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नमस्त्रापे श्मशानमाक्रम्य हयादींश्चारुह्य पूज्यातिक्रमे चैताभिरेव जुहुयादग्निसमिन्धने स्थावरसरीसृपादीनां वधे यद्देवादेवहेडनमिति कूष्माण्डीभिराज्यं जुहुयात् मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । मनोवतपतीभिरिति मनोज्योतिरित्यादिमनोलिङ्गामिस्त्वमग्ने व्रतपा असीत्यादिव्रतलिङ्गामिरित्यर्थः । यथार्थ प्रतीयादिति उपनयनोक्तमार्गेण समअकं गृह्णीयादित्यर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु-'ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा । गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति ॥' इति मरीच्युक्तं द्रष्टव्यम् ॥ २० ॥
मधुमांसाशने कार्यः कुछ्रः शेषव्रतानि च ॥ २८२ ॥
प्रतिकूलं गुरोः कृत्वा प्रसाचैव विशुध्यति । १ समायमद्भिः ख. २ हयादीनारुह्य ख. ३ वासोगृहादीनां ङ.
For Private And Personal Use Only

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554