Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ]
मिताक्षरासहिता ।
४५१
पपातकप्रायश्चित्तानि कामाकामतो व्यवस्थापनीयानि । परपाकरुचित्वा सच्छास्वाधिगमनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥
भार्याया विक्रयश्चैषामित्यत्र चशब्दो मन्वाद्युक्तासम्प्रतिग्रहनिन्दितान्नादनादीनामुपलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चित्तविशेषमाह -
गोष्ठे वसन्त्रह्मचारी मासमेकं पयोव्रतः ।
गायत्री प्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ।। २८९ ॥
3
यस्त्वत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायश्री जप्यनिरतो गायत्री जपशीलो मासं पयोव्रतेन शुध्यतीति । प्रतिग्रहस्य चासत्वं दातुर्जातिकर्म निबन्धनं यथा चण्डालादेः पतितादेश्व । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ । तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृतशय्योभयतो मुख्यादेः ॥ यदा तु पतितादेर्मेध्यादिकं प्रेतिगृह्णाति तदैतद्गुरुप्रायश्चित्तं दृष्टव्यम् । व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः ( ११ । १९४ ) – 'जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥' इति प्रत्यहं त्रिसहस्रपो दृष्टव्यः । मासमिति द्वितीयया त्रिसहस्रसंख्याकस्य जपत्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशान्निषिद्धं मेषादिकं गृह्णाति पतितादेव भूम्यादिकमनिषिद्धं तदा पटूत्रिंशन्मतोक्तं द्रष्टव्यम् - 'पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ट्या कदाचिन्मित्रविन्दया || देव्या लक्षजपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥' इति । यत्तु बृहद्धारीतवचनम् - ' राज्ञः प्रतिग्रहं कृत्वा मासमप्सु सदा वसेत् । षष्ठे काले पयोभक्ष: पूर्णे मासे विशुध्यति ॥ तर्पयित्वा द्विजान्कामैः सततं नियतव्रतः ॥' इति । तत्पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथवा पतितादेः कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पत्तया प्रायश्चित्ताल्पत्वम् । यथाह हारीतः - 'मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । तथा पत्रिंशन्मतेऽपि - भिक्षामात्रे गृहीते तु पुण्यं मन्त्रमुदीरयेत् । प्रतिग्रहेषु सर्वेषु षष्टमंशं प्रकल्पयेत् ॥' इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोत्तरकालं द्रष्टव्यम् । (११।१९३ ) - 'यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥' इति मनुस्मरणात् । एवमन्यान्यपि स्मृतिवाक्यानि द्रव्यसाराल्पत्व महत्त्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥
इत्युपपातकप्रायश्चित्तप्रकरणम् ॥
१ जाप्यनिरतः ख २ दिकंगृह्णाति ङ. ३ पूर्णमासे प्रमुच्यते इति पाठः ४ मात्रं गृहीत्वा तु ख.
या० ४१
For Private And Personal Use Only

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554