________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४३९ कामतः स्कन्नविषयम् । ब्रह्मचारिणः स्वमे जागरणावस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् ।। यत्तु मनुवचनम्-'गृहस्थः कामतः कुर्याद्रेतसः स्कन्दनं भुवि । सहस्रं तु जपेद्देव्यः प्राणायामैत्रिभिः सह ॥' इति तत्कामकारविषयम् ॥२७८॥
मयि तेज इति च्छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ २७९ ॥ किंच । स्वीयं प्रतिबिम्बमम्बुगतं दृष्टं चेत् तदा 'मयि तेज इन्द्रियम्' इतीमं मन्त्र जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्री सवितृदैवत्यां तत्सवितुरित्यादिकामृचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे तामेव जपेत् , अनृतवचने च । एतकामकारे द्रष्टव्यम् । अकामकृते तु 'सुहवा भुक्त्वा च क्षुत्वा च निष्ठीव्योक्त्वानृतानि च । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति मनूक्तमाचमनं द्रष्टव्यम् ॥ यत्तु संवर्तवचनम्-'क्षुते निष्ठीवने चैव दन्तश्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥' इति, तदल्पप्रयोजने जलाभावे वा द्रष्टव्यम् ॥ स्त्रीशूदविदक्षत्रवधानन्तरं निन्दितार्थोपजीवनं पठितं तत्र च मनुयोगीश्वरप्रोक्तान्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोज्यानि, नास्तिक्यशब्देन च वेदनिन्दनं, तेन जीवनमुच्यते तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्तान्तरमप्युक्तम्'नास्तिकः कृच्छ्रे द्वादशरात्रं चरित्वा विरमेनास्तिक्यान्नास्तिकवृत्तिस्त्वतिकृच्छ्रम्' इति। एतच्च सकृस्करणविषयम् । उपपातकप्रायश्चित्तान्यभ्यासविषयाणि । यच्च शलेनोक्तम्-'नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्येते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः' इति । यच्च हारीतेन-'नास्तिको नास्तिकवृत्तिः' इति प्रक्रम्य 'पञ्चतपोऽभावकाशजलशयनान्यनुतिष्ठेयुर्णीष्मवर्षाहेमन्तेषु' इति तदुभयमप्यन्ताभिनिवेशेन बहुकालाभ्यासविषयम् ॥ २७९ ॥
नास्तिक्यानन्तरं व्रतलोपश्चेत्युक्तं तत्रावकीर्णस्याप्रसिद्धत्वात्तल्लक्षणकथनपूर्वक प्रायश्चित्तमाह
अवकीर्णी भवेद्गता ब्रह्मचारी तु योषितम् ।
गर्दभं पशुमालभ्य नैऋतं स विशुध्यति ॥ २८०॥ ब्रह्माचार्युपकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीर्णी भवति । चरमधातोर्विसर्गोऽवकीर्णं तद्यस्यास्ति सोऽवकीर्णी स नितिदैवत्येन गर्दभपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः पशुग्रहणं 'अथ पशुकल्पः'. इत्याश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच्चारण्ये चतुष्पथे लौकिकेऽग्नौकार्यम् । 'ब्रह्मचारी चेस्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽनौ रक्षोदैवतं गर्दभं पशुमालभेत' इति वसिष्ठस्मरणात् ॥ तथा राबावेकाक्षिविकलेन यष्टव्यम् । तथाच मनुः (१११११८)-'अवकीर्णी तु काणेन रासभेन चतुष्पथे ।
-
-
१ वक्ष्यमाणत्वात् ङ. २ निष्ठीविते ङ.
या० ४०
For Private And Personal Use Only