________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
पाकयज्ञविधानेन यजेत निति निशि ॥' इति । पशोरभावे चरुणा यष्टव्यम् । 'निर्ऋतिं वा चरुं निर्वपेत् तस्य जुहुयात्-कामाय स्वाहा, कामकामाय स्वाहा, नित्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' इति वसिष्ठस्मरणात् । एतच्चाशक्तवि. षयम् । शक्तस्य पुनर्गर्दभेनावकीर्णी नितिं चतुष्पथे यजेत् । 'तस्याजिनमूर्ध्व. वालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत्कर्माचक्षाणः संवत्सरेण शु. ध्यति' इति गौतमोक्तो वार्षिकतपःसमुचितः पशुयागश्वरुर्वा द्रष्टव्यः। तथा त्रिषवणस्नानमेककालभोजनं च द्रष्टव्यम् । (११।१२२-१२३)-'एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारं चरे क्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणमब्देन स विशु. ध्यति ॥' इति मनुस्मरणात् ॥ इदं च वार्पिकमश्रोत्रियब्राह्मणपत्यां वैश्यायां श्रोत्रियपत्नयां च द्रष्टव्यम् ॥ यदा तु गुणवत्योाह्मणीक्षत्रिययोः श्रोत्रियभार्ययोरवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण द्रष्टव्यम् ॥ यथाहतुः शङ्ख लिखितौ-'गुप्तायां वैश्यायामवकीर्णः संवत्सरं त्रिषवणमनुतिष्टेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि' इति । यत्त्वगिरोवचनम्-'अवकी
निमित्तं तु ब्रह्महत्याव्रतं चरेत् । चीरवासास्तु षण्मासांस्तथा मुच्येत किल्बिषात् ॥' इति तदकामतो मानवाब्दिकविषयमीषद्ध्यभिचारिणीविषयं वा ॥'अत्यन्तव्यभिचरितासु पुनः स्वैरिण्यां वृपल्यामवकीर्णः सचैलं स्नात उदकुम्भ दद्याद्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्भोजयेत् । यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोषितो घृतपानं दद्यात् । ब्राह्मण्यां पड़ा. त्रमुपोषितो गां च दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् । षण्ढायामवकीर्णः पलालभारं सीसमाषकं च दद्यात्' इति शङ्खलिखितोदितं वेदितव्यम् । एतच्चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम् । अवकीर्णी द्विजो राजा वैश्यश्चापि खरेण तु । इष्ट्वा भैक्षाशिनो नित्यं शुद्ध्यन्त्यब्दात्समाहिताः ॥' इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगमन्तरेण कामतश्चरमधातुं विसृजति दिवा च स्वप्ने वा विसृजति तदा नैर्ऋतयागमानं द्रष्टव्यम् । 'एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वमे च' इति वसिष्ठेन यागमात्रस्यातिदिष्टत्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्वतिदिष्टब्रह्मचर्येषु स्कन्दने सत्येतदेव यागमात्रम् । 'व्रतान्तरेषु चैव'मिति तेनैवातिदिष्टत्वात् । स्वमस्कन्दने तु मनूक्तं द्रष्टव्यम् (२।१८१) --'स्वमे सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा त्रिः पुन. समित्यूचं जपेत् ॥' इति । वानप्रस्थादीनां चेदमेव ब्रह्मचर्यखण्डने अवकीर्णव्रतं कृच्छ्रत्याधिकं भवति । 'वानप्रस्थो यतिश्चैव स्कन्दने सति कामतः । पराकत्रयसंयुक्तमवकीर्णिव्रतं चरेत् ॥ इति शाण्डिल्यस्मरणात् ॥ यदा गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्युतो भवति तदा संवतॊक्तं द्रष्टव्यम् ।-'संन्यस्य दुर्मतिः कश्चित्प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः षण्मासात्प्रत्यनन्तरम् ॥' इति । प्रत्यापत्तिार्हस्थ्यपरिग्रहः । अतएव वसिष्ठः-'यस्तु प्रबजितो भूत्वा
१ गार्हस्थ्यासंभवः परिग्रहश्च ङ.
For Private And Personal Use Only