Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मत्वाभिधानात् , गोषु ब्राह्मणसंस्थास्थिति दण्डभूयस्त्वदर्शनाच्च । वैश्यसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासमतिकृच्छ्रे कुर्यात् । अतिकृच्छ्रे त्वाद्ये त्रिरात्र.
ये पाणिपूरानभोजनमुक्तम् । अन्त्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छ्रधर्मेण मासवते क्रियमाणे पात्रमुपवासो भवति । चतुर्विंशत्यहे च पाणिपूरानभो. जनम् । ततश्च कृच्छ्रप्रत्याम्नायकल्पनया किंचिन्यूनं धेनुपञ्चकं भवतीति पूर्व. सातद्वयालघिष्ठत्वेन वैश्यस्वामिकगोवधविषयता युक्ता । तादृश एवं विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिदधिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच्छूद्रविषयतोचिता । अथ चैतत्प्रायश्चित्तचतुष्टयं साक्षात्कनुग्राहकप्रयोजका. नुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत्तु वैष्णवं व्रतत्रयम्-'गोध्नस्य पञ्चगव्येन मासमेकं पलत्रयम् । प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा ॥ इति, यच्च काश्यपीयम्-'गां हत्वा तच्चर्मणा प्रावृतो मासंगोष्ठेशयस्त्रिषवणस्नायी नित्यं पञ्चगव्याहारः' इति, यञ्च शातातपीयम्'मासं पञ्चगव्याहारः' इति, तत्पञ्चकमपि याज्ञवल्क्यीयपञ्चगव्याहारसमानविष. यम् । यच्च शङ्खप्रचेतोभ्यामुक्तम्-'गोन्नः पञ्चगव्याहारः पञ्चविंशतिरात्रमु. पवसेत्सशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गाश्चानुगच्छन् गोष्ठेशयो गांच दद्यात्' इति । एतच्च याज्ञवल्क्यीयमासातिकृच्छ्रव्रतसमानविषयम् । दद्यात्रिरात्रं चोपोष्य इत्येतद्विषयं वात्यन्तगुणिनो हन्तुर्वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं 'मासं पञ्चगव्येने' ति प्रतिपाद्य 'षष्ठे काले पयोभक्षो वा गच्छन्तीष्वनुगच्छेत्तासु सुखोपविष्टासु चोपविशेनातिप्लवं गच्छे. नातिविषमेणावतारयेन्नालपोदके पाययेदन्ते ब्राह्मणान्भोजयित्वा तिलधेनुं दयात्' इति द्रष्टव्यम् । अत्राप्यशक्तस्य 'गोनो मासं यवागू प्रसृतितन्दुलशृतं भुजानो गोभ्यः प्रियं कुर्वन् शुध्यति' इति पैठीनसिनोक्तं वेदितव्यम् । यत्तु सौमन्तम्-'गोनस्य गोप्रदानं गोष्टे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च' इति, यच्च संवर्तेनोक्तम्-'सक्तुयावकभैक्षाशी पयो दधि धृतं सकृत् । एतानि क्रमशोऽश्नीयान्मासाधैं सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥' इति, यञ्च बार्हस्पत्यम्-'द्वादशरात्रं पञ्चगव्याहारः' इति, तत्रितयमपि याज्ञवल्क्यीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्रदेशत्रासेन जनितव्याधितो मरणविषयं वा वेदितव्यम् । तदिदं सर्व प्रागुक्तमकामविषयम् । यदा पुनरीदग्विधामविशिष्टविप्रस्वामिकामविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हवि. व्येण चतुर्थकालभोजनं, मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनमिति व्रतत्रितयमाम्नातम् । यथाह (११११०४-११६)-'उपपातकसंयुक्तो गोनो मासं यवान्पिबेत् । कृतवापो वसेद्गोष्ठे चर्मणाट्टैण संवृत्तः । चतुर्थकाल.
१ प्रदेशाशनजनित ऊ.
For Private And Personal Use Only

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554