________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मत्वाभिधानात् , गोषु ब्राह्मणसंस्थास्थिति दण्डभूयस्त्वदर्शनाच्च । वैश्यसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासमतिकृच्छ्रे कुर्यात् । अतिकृच्छ्रे त्वाद्ये त्रिरात्र.
ये पाणिपूरानभोजनमुक्तम् । अन्त्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छ्रधर्मेण मासवते क्रियमाणे पात्रमुपवासो भवति । चतुर्विंशत्यहे च पाणिपूरानभो. जनम् । ततश्च कृच्छ्रप्रत्याम्नायकल्पनया किंचिन्यूनं धेनुपञ्चकं भवतीति पूर्व. सातद्वयालघिष्ठत्वेन वैश्यस्वामिकगोवधविषयता युक्ता । तादृश एवं विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिदधिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच्छूद्रविषयतोचिता । अथ चैतत्प्रायश्चित्तचतुष्टयं साक्षात्कनुग्राहकप्रयोजका. नुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत्तु वैष्णवं व्रतत्रयम्-'गोध्नस्य पञ्चगव्येन मासमेकं पलत्रयम् । प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा ॥ इति, यच्च काश्यपीयम्-'गां हत्वा तच्चर्मणा प्रावृतो मासंगोष्ठेशयस्त्रिषवणस्नायी नित्यं पञ्चगव्याहारः' इति, यञ्च शातातपीयम्'मासं पञ्चगव्याहारः' इति, तत्पञ्चकमपि याज्ञवल्क्यीयपञ्चगव्याहारसमानविष. यम् । यच्च शङ्खप्रचेतोभ्यामुक्तम्-'गोन्नः पञ्चगव्याहारः पञ्चविंशतिरात्रमु. पवसेत्सशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गाश्चानुगच्छन् गोष्ठेशयो गांच दद्यात्' इति । एतच्च याज्ञवल्क्यीयमासातिकृच्छ्रव्रतसमानविषयम् । दद्यात्रिरात्रं चोपोष्य इत्येतद्विषयं वात्यन्तगुणिनो हन्तुर्वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं 'मासं पञ्चगव्येने' ति प्रतिपाद्य 'षष्ठे काले पयोभक्षो वा गच्छन्तीष्वनुगच्छेत्तासु सुखोपविष्टासु चोपविशेनातिप्लवं गच्छे. नातिविषमेणावतारयेन्नालपोदके पाययेदन्ते ब्राह्मणान्भोजयित्वा तिलधेनुं दयात्' इति द्रष्टव्यम् । अत्राप्यशक्तस्य 'गोनो मासं यवागू प्रसृतितन्दुलशृतं भुजानो गोभ्यः प्रियं कुर्वन् शुध्यति' इति पैठीनसिनोक्तं वेदितव्यम् । यत्तु सौमन्तम्-'गोनस्य गोप्रदानं गोष्टे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च' इति, यच्च संवर्तेनोक्तम्-'सक्तुयावकभैक्षाशी पयो दधि धृतं सकृत् । एतानि क्रमशोऽश्नीयान्मासाधैं सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥' इति, यञ्च बार्हस्पत्यम्-'द्वादशरात्रं पञ्चगव्याहारः' इति, तत्रितयमपि याज्ञवल्क्यीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्रदेशत्रासेन जनितव्याधितो मरणविषयं वा वेदितव्यम् । तदिदं सर्व प्रागुक्तमकामविषयम् । यदा पुनरीदग्विधामविशिष्टविप्रस्वामिकामविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हवि. व्येण चतुर्थकालभोजनं, मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनमिति व्रतत्रितयमाम्नातम् । यथाह (११११०४-११६)-'उपपातकसंयुक्तो गोनो मासं यवान्पिबेत् । कृतवापो वसेद्गोष्ठे चर्मणाट्टैण संवृत्तः । चतुर्थकाल.
१ प्रदेशाशनजनित ऊ.
For Private And Personal Use Only