________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४१९
मनीयादक्षारलवणं मितम् । गोमूत्रेण चरेत्नानं द्वौ मासौ नियतेन्द्रियः । दिवानुगच्छेत्ता गास्तु तिष्ठन्नूल रजः पिबेत् । शुश्रूषित्वा नमस्कृत्वा रात्री वीरासनं वसेत् ॥ तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः ॥ आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलनां वा सर्वोपायैर्विमोचयेत् ॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्ती न कथयेपिबन्तं चैव वत्सकम् ॥ अनेन विधिना यस्तु गोनो गा अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासळपो. हति ॥ वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविन्यो निवेदयेत् ॥' इति । एतत्रितयं याज्ञवल्क्यीयमासप्राजापत्यमासपञ्चगव्याशनवृषभैकादशगोदानयुक्तत्रिरात्रोपवासरूपवतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् ॥ यत्त्वङ्गिरसा मानवेतिकर्तव्यतायुक्तं त्रैमासिकमभिधायाधिकमभिहितम्-'अक्षारलवणं रुक्षं षष्ठे कालेऽस्य भोजनम् । गोमती वा जपेद्विद्यामोङ्कारं वेदमेव च ॥ व्रतवद्धारयेद्दण्डं समन्त्रां चैव मेखलाम् ॥' इति, तन्मानवविषयम् । एवं पुष्टितारुण्यादि किंचिद्गुणातिशययोगिन्यां द्रष्टव्यम् । 'अतिबालामतिकृशामतिवृद्धां च रोगिणीम् । हत्वा पूर्व विधानेन चरेदधैं व्रतं द्विजः ॥' इति पुष्टितारुण्यादिरहितायां गव्यर्धप्रायश्चित्तदर्शनात् । यदा तु याज्ञवल्क्यीयमासातिकृच्छ्रव्रतनिमित्तभूतां गामविशिष्टस्वामिकां जातिमात्रयोगिनी कामतो व्यापादयति तदा 'विहितं यदकामानां कामात्तद्द्विगुणं चरेत्' इति न्यायेन पूर्वोक्तमेवाकामविहितं मासातिकृच्छ्रवतं द्विगुणं कुर्यात् । यत्तु हारीतेन-'गोनस्तचौलवालं परिधाय' इत्यादिना मानवीमितिकर्तव्यतामभिधायोक्तम्-'वृषभैकादशाश्व गा दत्त्वा त्रयोदशे मासे पूतो भवति' इति तत्सवनस्थश्रोत्रियगोवधे अकामकृते दृष्टव्यम् । यत्तु वसिष्ठेन-'गां चेद्धन्यात्तस्याश्चर्मणाईण परिवेष्टितः षण्मासान् कृच्छ्रतप्तकृच्छ्रावातिष्ठेदृषभवेहतौ दद्यात्' इति पाण्मासिकं कृच्छ्रतप्तकच्छ्रानुष्ठानमुक्तम्, यदपि देवलेन-'गोनः पण्मासांस्तचर्मपरिवृतो गोव्रजनिवासी गोभिरेव सह चरन् प्रमुच्यते' इति, तत् द्वयमपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्यायनीयं त्रैवार्षिकम्-'गोनस्तञ्चर्मसंवीतो वसेद्गोष्ठेऽथवा पुनः । गाश्चानुगच्छेत्सततं मौनी वीरासनादिभिः ॥ वर्षशीतातपक्लेशवह्निपङ्कभयादितः । मोक्षयेत्सर्वयत्नेन पूयते वत्सरैत्रिभिः ॥' इति द्रष्ट. व्यम् । यच्च शाङ्गं त्रैवार्षिकम् – 'पादं तु शूद्रहत्यायामुदक्यागमने तथा । गोवधे च तथा कुर्यात्परस्त्रीगमने तथा ॥' इति, तदपि कात्यायनीयव्रतसमानविषयम् ॥ यत्तु यमेनाङ्गिरसीमितिकर्तव्यतामभिधाय 'गोसहस्रं शतं वापि दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविन्द्यो निवेदयेत् ॥' इति गोसहस्रयुक्तं गोशतयुक्तं च द्वैमासिकं व्रतद्वयमभिहितम् , तत्र यदा सवनस्थश्रोत्रिया.
१ सर्वप्राणैर्विमोषयेत् ङ.
For Private And Personal Use Only