Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४३३
वसिक्तादीनां वधे एतत्प्रायश्चित्तजातं न भवति । तेषां क्षत्रियादित्वाभावात् । अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रत कदम्बस्य वृद्धि हासौ कल्पनीयौ । दण्डस्य च वृद्धिहासौ दर्शितौ - ' दण्डप्रणयनं कार्य वर्णजात्युत्तराधरे' इत्यत्र ॥ २६६ ॥ २६७ ॥ इति क्षत्रियादिवध प्रायश्चित्तप्रकरणम् ।
स्त्रीवधे प्रायश्चित्तमाह
दुर्वृत्रह्मविदक्षत्रशूद्रयोपाः प्रमाप्य तु । तं धनुस्तमविं क्रमादद्याद्विशुद्धये ॥ २६८ ॥
ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधारचर्मकोशं धनुः कार्मुकं बस्तं छागं अविं मेपं च विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतो वधविषयम् । कामतस्तु ब्रह्मगर्भ आह - 'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो वैश्याया द्वावित्येवं यथार्हतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं व्यापादयति तदा किंचिद्देयम् । 'वैशिकेन किंचित्' इति गौतमस्मरणात् । वैशिकेन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच्च जलम् । 'कोशं कूपे च विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥ शूद्रायामाविकं वैश्यां हत्वा दद्याज्जलं नरः ॥' इत्यङ्गिरः स्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गोवधप्रायश्चित्तानि यथार्ह योज्यानि ॥ २६८ ॥
ईषव्यभिचरितब्राह्मण्यादिवधे विशेषमाह
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्यात्रतं चरेत् ।
यदा त्वप्रकर्षेण दुष्टामीषव्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति तदा शूद्रहत्यातं पाण्मासिकं कुर्यात् । यद्वा दशधेनूर्दद्यात् । इदं च षाण्मासिकमकामतो ब्राह्मण्या व्यापादने, क्षत्रियावधे तु कामकृते द्रष्टव्यम् । कामतो वैश्यावधे दशधेनूर्दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राप्तं मासं पञ्चगव्याशनम् । यदा तु कामतो ब्राह्मणीं व्यापादयति तदा द्वादशमासिकम् । क्षत्रियादीनां त्वकामतो व्यापादने त्रैमासिक सार्धमासिक सार्धद्वाविंशत्यहानि । यथाह प्रचेताः - 'अनृतुमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान्वेति । क्षत्रियां हत्वा षण्मासान्मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्रां हत्वा सार्धमा सार्धद्वाविंशत्यहानि वा इति ॥ यत्तु हारीतेन पद्धर्षाणि राजन्ये प्राकृतं ब्रह्मचर्यं त्रीणि वैश्ये सार्धं शूद्र इति प्रतिपाद्योक्तं 'क्षत्रियवद्राह्मणीषु वैश्यव - क्षत्रियायां शूद्रवद्वैश्यायां शूद्रां हत्वा नवमासानू' इत्युक्तं तदपि कर्मसाधन
१ व्यापादितास्तदा ङ.
For Private And Personal Use Only
-

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554