Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४२५
दण्डविधानाञ्च । एतच्च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् । (ब्राह्मसंबन्धिदव्याप. हारे तु (मनुः १११५७)–'निक्षेपस्यापहरणे नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥' इति द्रष्टव्यम्)। तथा (मनुः ११११६४)
-'द्रव्याणामल्पसागणां स्तेयं कृत्वान्यवेश्मतः । चरेत्सान्तपनं कृच्छ्रे तन्निर्यात्यात्मशुद्धये ॥' इत्यनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहार विशेषेण स्तेयसामान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमूल्यस्य पञ्चदशांशार्धनपुसीसाद्यपहारे प्रायश्चित्तम् । चान्द्रायणपञ्चदशांशत्वात्तस्य । तथा द्रव्यविशेषेणाप्युपपातकसामान्यप्राप्तव्रतापवादः (मनुः ११११६५)'भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥' इति । एकवारभोजनपर्याप्तभक्षभोज्यापहार इदम् । द्वित्रिवारभोजनपप्तिाहारे त्रिरात्रम् । यथाह पैठीनसिः-'भक्ष्यभोज्यानस्योदरपूरणमात्रहरणे त्रिरानमेकरात्रं वा पञ्चगव्याहारश्च' इति ॥ यानादीनामप्येतत्साहचर्यादेतावन्मूल्यानामेवापहरणे एतत्प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । तथा (मनुः ११११६६)-'तृणकाष्ठदुमाणां च शुष्कान्नस्य गुडस्य च । तैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥' इति । एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात् तत्रिगुणमूल्यार्घाणामेतत्प्रायश्चित्तम् । तथा (मनुः ११११६७)-'मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयस्कांस्योपलानां च द्वादशाहं कैदन्नता ॥' इति । अत्रापि भक्ष्यादिवत् द्वादशगुणप्रायश्चित्तदर्शनात् तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्यपहार एतत्प्रायश्चित्तं द्रष्टव्यम् । तथा (मनुः ११११६८)-कापसकीटजौर्णानां द्विखुरकखुरस्य च । पक्षिगन्धौषधीनां च रज्वाश्चैवं व्यहं पयः॥' इति । अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्तत्रिगुणमूल्यानामपहार एवैतत्प्रायश्चित्तं ज्ञेयम् । ह्रियमाणद्व्यन्यूनाधिकभावेन प्रायश्चित्ताल्पत्वमहत्त्वं कल्प्यमेव । इदं च स्तेयप्रायश्चित्तमपहृतद्रव्यदानोत्तरकालमेव द्रष्टव्यम् । यथाह विष्णुः'दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतमाचरेत्' इति । इति स्तेयम् ॥ ऋणापाकरणे च 'पुत्रपौत्रैर्ऋणं देयम्' इति विहितं तस्यानपाकरणे, तथा वैदिकस्य च 'जायमानो वै ब्राह्मणः' इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च 'उपपातकशुद्धिः स्यादेवम्' इत्यादिनोपपातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम्। प्रायश्चित्तान्तरमप्यत्र मनुनोक्तम् (११।२७)-'इष्टिं वैश्वानरी चैव निर्वपेदब्दपर्यये । लुप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥' इति । अब्दपर्यये संवत्सरान्ते। इति ऋणानपाकरणम् ।
तथाधिकृतस्यानाहिताग्नित्वेऽप्येतदेव व्रतचतुष्टयं वत्सरादूर्ध्वमापदि शक्त्यपेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक्पुनर्वसरात् कामजिनिर्विशेषमाह-काले स्वाधाय कर्माणि कुर्याद्विप्रो विधानतः । तदकुर्वस्त्रिरात्रेण मासि मासि विशुख्यति ॥ अनाहिताप्नौ पित्रादौ यक्ष्यमाणः सुतो १ धनुश्चिह्वान्तर्गतो भागो ङ. पुस्तके नास्ति. २ Cणामेव ङ. ३ कणानता ङ. ४ कमानां ऊ
-
-
For Private And Personal Use Only

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554