________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
वेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या । -लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्' इति आपस्तम्बस्मरणात् । सप्तागाराण्येवा. अमिष्टं लभ्येत वानवेत्येवमसंकल्पितानि भिक्षार्थ प्रविशेत् 'सप्तागाराण्यसंकल्पितानि चरेद्रेक्षम्' इति वसिष्ठमरणात् । तथैककाल एव सा माझा ।'एककालाहारः' इति तेनैवोक्तत्वात् । एतच्च भैक्षं ब्राह्मणादिवर्णेष्वेव कार्यम्'चातुर्वण्र्ये चरेद्वेक्षं खदाङ्गी संयतात्मवान्' इति संवर्तस्मरणात् । तथा ब्रह्महास्मीति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षा याचेत् ।—'वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः' इति पराशरस्मरणात् । अयंच भैक्षाशित्वनियमो वन्यैर्जीवनाशक्तौ द्रष्टव्यः।-'भिक्षायै प्रविशेद्रामं वन्यैर्यदि न जीवति' इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुक्तेन च तेन भवितव्यम् । खटाङ्गकपालपाणिदिशवत्सरान्ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत्कर्माचक्षाणः । यथोपकामेत्स संदर्शनादार्यस्य ('उस्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि । एतद्वीरासनं नाम सर्वपापप्रणाशनम् ॥')-'स्थानासनाभ्यां विहरेत्सवनेषूदकोपस्पर्शी शुद्ध्येत्' इति गौतमस्मरणात् । ब्रह्मचारिग्रहणं च 'वर्जयेन्मधुमांसगन्धमाल्यादिवास्वप्नाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षनृत्यगीतपरिवादनभयानि' इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्त्यर्थम् । अतएव शङ्खः-'स्थानवीरासनी मौनी मौजी दण्डकमण्डलुः । भिक्षाचर्याग्निकार्य च कूष्माण्डीभिः सदा जपः॥' इति । तस्य भवेदिति शेषः ॥ अत्र सवनेषूदकस्पर्शीति स्नानविधानात्तदङ्गभूतमन्त्रादिप्राप्तिरप्यवगम्यते । तथा 'शुचिना कर्म कर्तव्य'मित्यस्य सर्वकर्माधारणावाद्वतचर्याङ्गभूतशौचसंपत्त्यर्थं स्नानवामध्योपासनमपि कार्यम् । तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथाच दक्षा-'संध्याहीनोऽशुचिनित्यमनहः सर्वकर्मसु । यत्किंचित्कुरुते कर्म न तस्य फलभाग्भवेत् ॥' इति । नच 'द्विजातिकर्मभ्यो हानिः पतनम्' इति वचनात् संध्योपासनायाश्च द्विजातिकर्मत्वादप्राप्तिरिति शङ्कनीयम् । यस्मात्पतितस्यैव व्रतचर्योपदेशात्तदङ्गतयैव संध्योपासनादिप्राप्तिः। अरतो 'द्विजातीनामध्ययनमिज्या दानं ब्राह्मणस्याधिकाःप्रवचनयाजनप्रतिग्रहाः' इत्यादीनामेव द्विजातिकर्मणां व्रतचर्यानङ्गभूतानां हानिर्न सर्वेषाम् । तावन्मात्रबाधेन हानिवचनस्य चरितार्थत्वात् । इयं च मनुयाज्ञवल्क्यगौतमादिप्रतिपादिता द्वादशवार्षिकवतचयकैव न पुनर्भिन्ना। परस्परसापेक्षत्वादविरोधाच्च । तथाहि । भिक्षाशी कर्म वेदयन्नित्युक्ते किं भिक्षापात्रं केषां वा गृहेषु कतिषु वेत्याकाङ्क्षा जायेतैव । तत्र 'लोहितकेन खण्डशरावेण' इत्यापस्तम्बवचनैः परिपूरणमविरुद्धम् । अतः सर्वैरेककल्पोपदेशात्कैश्विदुक्तं मनुगौतमाधुक्तेतिकर्तव्यतायाः परस्परसापेक्षत्वेऽपि विकल्प इति तदनिरूप्यैवोक्तमिति मन्तव्यम् । एवं द्वादशवर्षाणि व्रतचर्यामावर्त्य ब्रह्महा शुद्धिमामुयात् । इयं चा
१ ण्येवात्र मृष्टं लभ्यते नात्रेत्येवमसंकल्पितानि ख. २ तथा सायंकाल एव ख. ३ संयत: पुमान् क. ङ. ४ भिक्षां चरेत् ख. ५ खट्वाङ्गपाणिःख. ६ इदं पचं ङ. पुस्तक एवास्ति. ७ स्थानाशनाभ्यां ऊ. ८ साधारणस्मरणत्वात् ख.
For Private And Personal Use Only