Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra व्य० 11411 +- 0.0 0.981819190818199 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यां द्वाभ्यामनेनैव क्रमेण परिकीर्त्तितौ ॥ ३८ ॥ अथ चन्द्रानयनमाह ॥ जन्मराशिं समारभ्य दिनभं गणयेद्दधः ॥ यावन्मिता भवेत्संख्या तावदेव हि चन्द्रमाः ॥ ३९ ॥ सर्वे चन्द्राः शुभप्रदाः ॥ सर्वेषु शुभकाय्र्येषु विज्ञेयाः सूरभिः सदा ॥ ४० ॥ माह ॥ मेपालिसिंहगश्चन्द्रो रक्तवर्णस्तु मध्यमः ॥ वृषकर्क तुलासंस्थः श्वेतः सिद्धि प्रदायकः ॥२१॥ मीने धनुर्द्धरे युग्मे पोतः शर्म्मविवृद्धिदः कन्यामकरकुम्भेषु कृष्णवर्णो भयप्रदः ॥ २२ ॥ अथ-नन्द्रतारावलकथनम् ॥ कृणे वलवती तारा शुक्लपक्षे तु चन्द्रमाः ॥ तयोर्बलं सदा ग्राह्य ं सर्वेषु शुभकर्मसु ॥ २३ ॥ मासे तु शुक्लप्रतिपत्प्रवृत्ते पूर्णः शशी मध्यवलो दशाहे ॥ श्रेष्टो द्वितीयेऽल्पवलस्तृतीये सौम्यैश्च दृष्टा वलवान् सदैव ॥ २२ ॥ अथ निषिद्धचन्द्रस्य शान्तिः ॥ * ॥ शङ्ख ं दद्याद्दिजातिभ्यो हिमांशौ विफले सति ॥ शङ्खाभावे महत्स्वच्छं तण्डुलं वा नवं दधि ॥ ४५ ॥ अथ घात For Private and Personal Use Only रिष्फाष्टतुर्य्यगं हित्वा अथ चन्द्रवर्णज्ञान - ७ (६) (3. (8) 161-1 २० ॥५॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86