Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ice
-
-
न्धम् ॥ ४५ ॥ अथान्नप्राशनम् ॥ षष्ठादियुग्ममासेषु शिशूनामन्नभोजनम् ॥ कन्यानां पंचमामासादयुग्मे भोजनम् हितम् ॥ ४६॥ द्वितीया च तृतीया च पंचमी दशमी तथा । त्रयोदशी, शिशोरन्नप्राशनेतिशुभा स्मृता ॥ ४७॥ शनिभौमदिनं त्यक्त्वा मृदुक्षिप्रचर- वे । गोकन्यायुग्ममोनांशे शिशुरद्यात्सिते दले ॥४८॥ अथ शिशोराद्यक्षौरमाह ॥ सुरासुरगुरोः शुद्धिवेदोवत-3 प्रक्रियापि च शिशूनां प्रथमक्षारे चिन्तनीया न कुलचित् ॥ १९॥ तृतीयाविषमे वर्षे त्यक्तचैत्रोतरायणे। सत्तिथौ शभवारे च क्षौरमाद्य हितं शिशोः ॥५०॥ शाकोपेते विमैत्रे च मदक्षिप्रचरक्षके। क्षौरमाद्य शिशूनां सज्जन्ममासादिकं विना ॥ ५१॥ अथ नित्यक्षौरविधिः ॥ क्षौरं है भार्गववासरे शुभकरं वारेथ जीवस्य च कर्त्तव्यं वुधसोमयोरतिशयं भूतातिरिक्तेतिथौ । भुक्ताभ्यक्त निरासनैश्च समरयामान्तरप्रस्थितैः ॥ स्नातैन्नी नवमेहनीति विवुधाः संयोनिशायां जगुः ॥ ५२ ॥
CtrocirstbortraitSH-00 SHEEES
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86