Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(61-
6
व्य०
॥३१॥
पशकुने स्थित्वा प्राणानेकादशं ब्रजेत् ॥ द्वितीये षोडशप्राणान् तृतीये नक्क चिद्रजेत् ॥ ६७ ॥ आदौ संपूज्य दैवज्ञ गृहदेवी प्रणम्य च ॥ ध्यात्वा दिगोशं सहाक्यैः सोष्णीषः प्रव्रजेन्नरः ॥६८॥i. अथ नौकायानमाह ॥ द्वितीया च तृतीया च पंचमी च त्रयोदशी ॥ सप्तमो दशमी पोतप्रयाणे सौम्यवासराः ॥ ६९॥ उत्तरावारुणखातोपत्र्ये कालविलम्बना ॥ विशाखाकृतिकाज्यैष्ठाबाहस्यमूलेग्नितो भयम् ॥७०॥ पूर्वात्वाष्ट्र न लाभः स्याद्यमादी सर्वभंगकृत् ॥ विचार्यैवं च कर्त्तव्या । पोतयात्रा न संशयः ॥ ७१॥ अथ नृपदर्शनमाह ॥ मृदृक्षिप्रध्र वर्षोस्तु शनिभौमदिनं विना ॥ विपर्वारिक्ततिथ्यादौ नृपदर्शनमुत्तमम् ॥ ७२ ॥ अथ परदेशगः कदा समागमिष्यतीति प्रश्नोत्तरमाह ॥ विलग्नचन्द्रान्तरभागनिघ्नं यावाविलग्न खगुणैविभक्तम् ॥ आयाति राजा किल लब्धमासैर्गतो विदेशाच्छतयोजनस्थः ॥ ७३ ॥ ॥ ॥ इति श्री भानुनाथदेवज्ञविरचिते व्यवहारर
.c-to-960 मि.
शा
-
For Private and Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86