Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३३॥
व्य० 16ण्यामदितिइये ॥ सप्तरात्रेण मुक्तिः स्याझ्याधेरित्याह नारदः ॥ २३ ॥ सौम्ये वैश्वे तु मासेन विर०
शत्या च मघासु च ॥ विशाखायां धनिष्ठायां हस्ते पक्षान्न संशयः ॥ २४॥ वारुणश्रुतिचित्रासु। हादशाहन मुक्तिदः॥ मासेनोत्तरफल्गुन्यां रोगमुक्तिर्विधीयते ॥ २५॥ रेवत्यां मित्रभे चैव कृ. च्छ्राजीवति मानवः ॥ त्रिपूर्वाहिशिवस्वातीज्येष्ठासु नहि जीवति ॥ २६ ॥ अभ-निश्चितनिधनकारक
योगाः॥उरगशतभिषा-स्वातिशऋत्रिपूर्वा-भरणिरविजभौम चार्कवारे नवम्याम्॥प्रथमतिथिचतथिों हादशीभूतषष्ठीशिवहरिगुरुयोगाद्रोगिणां काल एषः ॥ २७ ॥ सर्पप्रचेतशिवभैनवमी शनि
संगमात् ॥ योगः शिवः समाख्यातो रोगिणां कालदो मतः ॥ २८ ॥ स्वातीशकत्रिपूर्वासु चतुर्थी 21
प्रतिपद्यदि ॥ भौमे भौतिकरो योगो हरिन्।शाय रोगिणाम् ॥ २९॥ भरण्यां पंचमी षष्टी हादHशी रविवासरे ॥ ज्ञे यो गुरुम्महायोगो रोगिणां कालदो मतः ॥ ३०॥ सप्ताह वारदोषेण द्विगुणं ॥३३॥
ISROIe19-19-19-6
SHI
For Private and Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86