Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -0-5 hd-rb-09- --- श्री गणेशाय नमः ॥ अय-ग्रन्थव हितबहूषकारिनिर्णयः॥ प्रथमादिमासोत्पन्नदंतफलम् ॥ मासे चेत्ययमे भवेत्सदशनो वाला विनश्येत्स्वयं हन्यात्स क्रमतोऽनुजातभगिनीमात्रग्रजान्द्वयादिके ।। षष्ठादौ लभते हि भोगमतलं तातात्सुखं पुसृतां लक्ष्मों सौख्यमथो जनौ सदशनोवोय स्वपिनादिहा ॥१॥ अथ प्रश्नलग्नाद्वैधव्ययोगमा॥ पष्ठाष्टस्थः प्रश्नलग्नायदों दुर्लग्ने क्रूरः सप्तमे वा कुजः स्यात् ॥ पू विदुः सप्तमे तस्य भौमो रंडा सा स्यादष्टसंवत्सरेण ॥२॥ अथ नाहीकटमा ॥ ज्येष्ठारौद्रार्यमांमःपतिभयुगयुगं दारों चैकनाडी पुष्ये दुत्वाष्ट मित्रान्तकवमुजलभं योनिबुध्न्ये च मध्या ॥ वाय्वग्निव्यालविश्वोड्युगयुगमथो पौष्णभं चापरास्याइम्पत्यो रेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः ॥३॥ अब यात्रीयों विशेषमाह ॥ नास्यामृतं न तिथिकरणं नैव लग्नस्य चिन्ता नो वा वारो न च लवविधिों मुहूर्तस्य चर्चा० ॥ नो वा योगो न मृतिभवनं नैव यामिनदोषो गोधूलिः सा मुनिभिरुदिता सर्वकार्येषु शस्ता ॥ ४॥ अथ शोधूलीलक्षणमाह॥ है पिंडीभूते दिनकृद्धमन्तत्तौ स्यादर्दास्ते तपसमये गोधूलिः ॥ सम्पूर्णाऽस्ते जलधरमालाकाले बेधा योज्या सकलशुभे का-21 र्यादौ ॥५॥ अथ. यावायां विशेषयोगाधियोममाह ॥ एको जेज्यसितेषु पंचमतयः केन्द्रेषु योगस्तथा द्वौ चेत्तेष्वधियोग ॐाएष सकला योगाधियोगः स्मृतः॥योगे क्षेममथाधियोगगमनं क्षेमं रिपूणाम्बधं चाथो क्षेमयशोवनीश्च लभते योगाधियोगे व्रजेत् ॥६॥ - BHOO.AA birat-BHO) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86