Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वुद्ध्या । यत्तइटोरर्थसखार्थमेवं ध्रव न जानातु सहृन्मनीषिः॥ ५४॥ नाधीतं शब्दशास्त्रं नव्य० वरसरुचिरं काव्यवर्गादिकं वा कोषो वालंकृतिर्वा स्मृतिरपि सकला तन्त्रविद्यापि नैव । वाणी॥३५॥ मात्रप्रसादादविकलमनसा शास्त्रसारं निरुक्त प्रध्वस्तं तत्र यद्यत्खलजनकुधिया सजनैः क्षम्यतान्त त् ॥ ५५॥ * ॥ इति-खौआलकुलानन्दचन्दननन्दनोपाध्यायसुत-श्रोभानुनाथदैवज्ञविरचिते व्यकवहाररत्ने गृहागमनादिप्रकरणम् ॥ * ॥ शुभमस्तु * समाप्तश्चार्य ग्रन्थः ॥ TIPPANI KRIT, PRADARSHAKA, PANDITA, SADÁ SHIVA JHÁ. at, Parasurama,, P. O. Sukhapur. District Bhagalapur. 6. JO. JAY KANL JHA. -EDIOEDIOS-CD-O-AS-CDHA-ED 350.00CDSHEDIOSHOHIEOS ॥३५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86