Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www Robarth.org
Acharya Shri Kailassagersuri Gyanmandir
-rotochira
व्य०
॥३४॥
मलानलानिलदितीन्द्रकरेज्य चन्द्राः पौणाश्विनीद्रविणकेशवमित्रचित्राः ॥खज्यभक्षणविषयौनिय नराणां नितन्त्यरिष्टशतमप्यचिरात्तनुस्थम ॥४०॥ य गोदये गरुवुधेन्दुसितेच तेषां वार रवेश्वसुविधौ । सुतिथौ सुयोगे ॥ जन्मर्कविष्टिरहितं त्वपहृत्य रोगान् कन्दर्पतुल्य वपुषं पुरुषं करोति ॥ ३१॥ पु यो हस्त तथा ज्येष्ठा विशाखा चोत्तराश्वितो ॥ शुभान्येतानि धिष्णानि वेधेवस्थीविरेचने ॥१२॥ अथ। रोममुक्ततानविचारः ॥ दशमी नवमो चेव प्रतिपञ्च त्रयोदशी। द्वितीया च विशेषेण कृच्छ्रस्नाने ! विवर्जयेत् ॥ हस्ते पुष्ये तथा शक सौम्यादश्विहरित्रये ॥ मायाद्रोगविनिम्मक्त आरोग्याय शभाप्तये ॥१३॥ निषिद्धेन्दौ व्यतीपाते भद्रायां विन्दभार्गवे। रिक्त तिथो चरे लग्ने स्नान रोगविमुक्तितः ॥ १४ ॥ चन्द्राशुद्धे व्यतीपाते भौमार्कशनिवासरे । व्रणमुक्तो व्याधिमुक्तः सदा-1 स्नानं समाचरेत् ॥ १५॥ ताराचन्द्रानुकलेहि यदा रोगैः प्रपीडयते । तदा दित्रिदिनं दुःखं न मृत्य ॥३१॥
-मिली--6-to-bit.dot
-cbir-
o
-
80
For Private and Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86