Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 0-5IGrore.. म्भृत्युभेपि न ॥ १६ ॥ धर्मकम्मनिरक्तो यः सत्यवाक पथ्यभक्षकः स्वप्ननिद्रः स्वप्नरतिर्दीर्घ-* जोवी स एव हि ॥ ४७ ॥ यथा दयारामघरामरोभूत्खौआलवंशाम्बुजचित्रभानुः ॥ सदैव धर्मप्रतिपा लनार्थं शास्त्रावलोको खलु दीर्घजीवो ॥ १८॥ पुत्रस्तस्य महामहेति सहितोपाध्यायपूर्वः कृती श्री- मन्नन्दनसंज्ञकः समभवत्तातायुरुयद्यशः। वक्ता वेदगुरोः समस्सुनिपुणोविद्याविवादोद्यमे नेपालक्षितिपाल दत्त मिथिलाभूमण्डलाखण्डलः ॥४९॥ तजाताः सप्तसप्तर्षसमाः स्वस्वगुणेन च। नानाविद्यानिधानास्ते न परद्रोहचिन्तकाः ॥ ५० ॥ एकस्तेषु सरस्वतीवरवलः श्रीभानुनाथाभिधश्चक्र चक्रधरं प्रणम्य शिरसा भूयः प्रसन्नाननम् । श्रीयुक्त व्यवहाररत्नमखिलं सत्पष्ठिवर्षाधिपः शाके : वहिनवाद्रिभूपरिमिते मासे तपस्ये शुभे ॥ ५१॥ मादानेकदेशस्य स्वग्रन्थे स्थापितापरैः ॥ मया । स्वदेशमावस्य व्यवहारः प्रदर्शितः ॥ ५२ ॥ आनुष्टुभ रेव कृतं समस्तं छन्दोभिरन्यैः क चिदात्म-10 Bio-07--16- For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86