Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
foototablet
व्य० | माह ॥ गेहाद् हान्तरे यात्रा सीम्नः सोमान्तरेपि च ॥ ५० ॥ वाणविक्षेपमात्रे वा पूर्वाचाय॥३०॥ रुदाहता। क्षीरं प्राक् त्रिदिनं त्याज्यं क्षौरं पंचदिनन्तथा ॥ प्रयाणदिवसे तहत्तैलं क्षौद्र रतिकमिः ॥ ५१॥ नैकत्र तिष्ठेदशरात्रमीशः, सामन्तसंज्ञो न च सप्तरात्रम् । तदन्यलोको न च
पंचरात्र गौणप्रयाणेपि च रीतिरेषा ॥५२॥ अशक्यकार्येण यदा विलम्वः प्रयाणकाले मनसस्त्वभोष्टम ॥ प्रचालयद्देवगृहादवश्यं गन्तव्यकाष्ठापरवेश्ममध्ये ॥५३॥ निमित्तराशिरकतो नृणां मनस्तदेकतः । अतो यियासतां धैग्मनोविशद्धिरिष्यते॥५४॥ अथ शकनाः॥ विप्रोगजस्तुरंगश्च फलमन्नं घृतं दधि॥ दुग्धं नवोनबस्त्रं च पुष्पं वाद्य ध्वजं मथु ॥ ५५॥ आदर्शा-: प्णीषरत्नानि दीप्तवैश्वानरोपि च ॥ ससुतस्त्री च वेश्या च छत्र सद्दाक्यमेव च ॥५६॥ सधौ तवस्त्रोरजकः पूर्णः कलश एव च ॥ मेलेक्षुदण्डमृच्छागमद्यमोनास्त्रकन्यकाः ॥ ५७ ॥ गावो
॥३०॥
(Sridebi
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86