Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra व्य० ॥२९॥ ॐ A CIS-A2K N www.kobatirth.org शेषस्य मुहूर्त्तशक्तितः ॥ ४० ॥ त्ये च गुरौ यमे ॥ ३४ ॥ आग्नेय्यां भृगुजे ज्ञेयः शन पूर्वे क्रमाद्भवेत् ॥ वारराहुः सदा त्याज्यः प्रवेशे वामसंमुखः ॥ ३५ ॥ अथ यामार्द्धराहुविचारः ॥ इन्द्रवासव रुद्रे तोयेग्युत्तरराक्षसयामार्द्धमुदितो राहु मत्येवं दिगष्टके ॥ ३६ ॥ रात्रावसौ प्रतीचीतो भ्रमत्येवं न संशयः ॥ दक्षे भ्र पृष्ठ शुभो ज्ञेयो यात्रायां बुद्ध वादयोः ॥ ३७ ॥ अथ राहुयुक्त योगिनी-वलप्रशंसामाह ॥ पृष्ठे दक्षे योगिनी राहुयुक्ता 'यस्यैको शत्रुलक्षं निहन्ति ॥ श्रेष्ठं सर्वेभ्यो वलेभ्यस्तदेतत्संक्षेपोयं सर्वसारोभ्यधासि ॥ ३८ ॥ अथ ग्रहयोगेन यात्राविचारः ॥ यथा हि योगाढ्यमुतायते विषं विषायते मध्वपि सर्पिषा समम् । तथा विहाय स्वफलानि खेचराः फलं प्रयच्छन्ति हि योग संभवम् ॥ ३९ ॥ महीभृत योगवशात्फलोदयो, द्दिजन्मनामृक्षगुणैश्च जायते ॥ सतस्करादेः शकुनप्रभावतो, जनस्यकेन्द्र-त्रिकोणगाः सौम्या यालायां शुभदायकाः त्रिषडा "येषु ४०१० ५८ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 1-60 1.8-8 1962 र० ॥२९॥

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86