Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
5-te
.तन-119-66.11.
ता ॥ २६ ॥ पौर्णमास्यान्तु सप्तम्यामुत्तरे चण्डिकोदयः । अष्टम्यां न"टचन्द्रे च महालक्ष्मीः शिवालये ॥ २७॥ योगिनी सुखदा वामे पृष्टे वांछितदायिनो । दक्षिणे कार्यानाशाय संमुख । निधनप्रदा॥२८॥ प्रागत्तराग्निनै+त्ययमपश्चिमवायष ॥ ख्यादिष च वारेष वर्जयेहारयो-11 गिनीम् ॥ २९॥ यत्रोदयगता देवी ततो यामार्द्धभुक्तिगा। भ्रमन्ती तेन मार्गेण भवेत्तत्काल-का योगिनी ॥ ३०॥ अथ सहुविचारः ॥ तत्र प्रथम मासविचारः ॥ पूर्वादिदिक्षु मार्गार्य-स्त्रि-20 भिस्त्रिभिरिति क्रमात् ॥ मासकालस्सविज्ञेयो यात्रायां संमुखं त्यजेत् ॥३१॥ नन्दायां प. श्चिमे पूर्वे भद्रायां वह्निमारुते । जायायामुत्तरे याम्ये रिक्तास्वीशान मते ॥ ३२ ॥ पूर्णायखे तिथेः कालं वजयेत्संमुखं सुधीः॥ शक्ले पूर्वादिचत्वारि कृष्णे पश्चिमतश्च तत् ॥३३॥ अथ र कस्सहुविचारः ॥ आदित्ये चोत्तरे कालः सोमे वायव्य एव च ॥ भौमे च पश्चिमे सौम्ये नेक -
-5..
-10-19-19-
--0
1
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86