Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
व्य०
॥२८॥
ॐॐॐॐॐॐ- CG-अक
www.kobatirth.org
एकादश्यां तृतीयायां कौमारी वह्निकोणगा ॥ चतुर्थीद्वादशीष्वेव वैष्णवो नैऋतिस्थिता ॥ २५ ॥ पंचम्यां च त्रयोदश्यां वाराही दक्षिणे स्मृता ॥ षष्ठ्यां तिथौ चतुर्दश्यामिन्द्राणो पश्चिमे स्थि
Acharya Shri Kailassagarsuri Gyanmandir
युग्मे कुम्भे तुलायां न पश्चिमेषु व्यवस्थितः ॥ कर्कट - संमुखे दक्षिणे चन्द्रः सर्वसिद्धिप्रदायकः ॥ पृष्ठे वामे प्रागादितस्तनौ सूर्ये भार्गवे व्ययलाभयोः । कर्म्मशनौ द्यूने विधौ वारिपंचमस्ये बुधेम्बुगे ॥ गीष्पतौ भ्रातृवित्तस्थे लालाटीति प्रकीर्तिता ॥ २२ ॥ अस्यां लालाटिकायां च यात्रा त्याज्या सदैव हि ॥ कुम्भकुम्भांशका वापि मीनलग्ने तथैव च ॥ २३ ॥ अथ योगास्तत्र प्रथमं तिथियोगिनोंमाह ॥ पूर्वस्यामुदयेद्राह्मी प्रथमे नवमी तिथौ ॥ माहेशो चोत्तरस्यान्तु द्वितीयादशमातिथौ ॥२२॥ ॥
कन्यायां दक्षिणस्यां तथैव च ॥ १८ ॥ श्चिकमीनेषु संस्थितश्चोत्तराखलम् ॥ १९ ॥ निषिद्धः स्यादिति प्राह मुनीश्वरः ॥ २० ॥ स्थे धरणीपुत्रे राहौ धर्माष्टसंयुते ॥ २१ ॥
For Private and Personal Use Only
क.) (5+1. 5. कल 61 1.89- (म.)
TO
॥२८॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86