Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wti. o
-D
व्य० या बादशी षष्ठी सिनीवाली च पूर्णिमा। रिक्ताष्टमी परित्याज्या यात्रायां सर्वथा वुधैः ॥ ३ ॥ ॥२७॥ अथ नक्षत्रशुद्धिः॥ हस्तेन्दुमित्रश्रवणाश्विपुष्यपौणश्रविष्ठाश्च पुनर्वसू च ।। श्रेष्ठानि धिण्णानि नव ।
प्रयाणे त्यक्त्वातिपंचात्तिससप्तताराः ॥४॥ अजो विशाखः पवनः कृशानुः स्थाणुः कृतान्तः फ-11 हैणिभृन्मघा च। यात्रास्वनिष्टान्यपराणि भानि स्मृतानि नेष्टानि न निन्दितानि ॥ ५॥ शाक
च सौरिचन्द्राहे नैव पूर्व दिशं ब्रजेत् ॥ गुरौ च पूर्वभाद्र च दक्षिणस्यान्तथैव च ॥ ६॥ रोहिण्यां सूर्यशुकाहे न प्रतीचोमियान्नरः। कुजे बुधय॑मः च सौम्याशां च तथैव च ॥७॥ अथ वारशुद्धिः॥ खो शुक्र व्रजेत् प्राचीमवाचों च महीसुते। प्रतीची शनिचन्द्राहे तथोदीची गुरोदिने ॥ ८॥ यद्दिनषु व्रजेत्प्राचीमग्निकोणपि तदिने । प्रारदक्षिणक्रमेणैवं सर्व ज्ञयं मनीषिभिः ॥९॥ क्षिप्रानुराधया चैव गच्छेत्सर्वदिशास्वपि॥ विलोक्य चन्द्रतारादेवल माशापते
aim२७॥
EC-I--SED
ri. CO-ET SHOld
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86