Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharva Shri Kailassagarsuri Gyanmandir
Iमास्ते विभूमिजे। छूरिकावन्धनं शस्तं नृपाणां प्राग्विवाहतः॥ ८७॥ अथ राजाभिषेकः ॥
मैत्रशाककरपुष्यरोहिणी-वैष्णवाद्यतिसृषूत्तरासु च । रेवतीमृगशिरोश्विनोष्वपि क्ष्माभुजां सम-5 सभिषेक इष्यते ॥ ८८॥ विलग्नजन्मेशदशाधिनाथमार्तण्डधात्रीतनयैर्वलिष्ठेः ॥ गुर्विन्दशुक्रः स्फु-5 परदंशुजालैमहीपतीनामभिषेक इष्टः ॥ ८९॥ तारकाशशभृनोर्वले दिने सद्ग्रहस्य च तिथाव-5.
रिक्तके। जन्मभानुपचये स्थिरोदये भूभुजां समभिषेक इष्यते ॥९०॥ * ॥ इति श्रीभाननाथदैवज्ञविरचित व्यवहाररत्ने संस्कारप्रकरणम् ॥S.S. J. ॥ ॥५॥ यः पण्डितो भवति तस्य विदेशयात्रा पात्राज्ञया समुचितार्य्यधनार्जनाय । तस्माद्वयं निखिलशास्त्रविचारदक्षा
रक्षासु लक्षितगमस्य दिनं वदामः ॥१॥ अथ मासशुद्धिः ॥ मेष धनुपि सिंहे च यात्रा सौ-13 करव्यप्रदायिनो। खौ कर्कालिमीनस्थ दुःखदान्येषु मध्यमा ॥ २॥ अतिविशतिः॥ सितारे
eSHA.Anird-1
-5---SHO:
For Private and Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86