Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir •AHES- -SICODEIODOSGA.COM भारपि ॥१०॥ अथानन्दादि-योगविचारः ॥ आनन्दः कालदण्डश्च धूम्रो धाता तथैव च ॥ सौम्यो ध्वांक्षश्च केतुश्च श्रीवत्साख्यस्ततः परम् ॥ ११॥ वज्रकं मुद्गरश्छत्रं मित्रं मानसमेवच । पद्मलुम्वोत्पातमृत्युकाणसिद्धिशुभाभिधाः ॥ १२ ॥ सुधामुशलरोगाख्या मातंगो राक्ष सश्चरः ॥ स्थिरः प्रवर्द्धमानः स्यात्सप्तविंशतिरित्यपि ॥ १३॥ अथैषामानयनमाह ॥ दास्नाद्रवौ मृगाञ्चन्द्रे कुजे सात्किरावुधे ॥ गुरौ मैत्राद्भ,गौ वैश्वान्मन्दे गण्याश्च वारुणात् ॥ १४ ॥ एते योगाः । फलं दद्यः स्वस्वनामानुसारतः॥ यात्रायामेव नान्यत्र ज्ञयमित्यार्यबद्धिभिः ॥ १५ ॥ ध्र वैमिश्रेन पूर्वाह्न मध्याह्न न च दारुणैः ॥ नापराह्न ब्रजेत् क्षिप्रेम दुर्भन्न निशामुखे ॥ १६ ॥ उग्राग्रे मध्यरात्रे च चराख्यैन्न निशान्तके ॥ हस्तश्रुतिमृगेज्यक्षैः सर्वकाले शुभोगमः ॥१७॥ राशिभेदेन दिक्षु चन्द्रावस्थितिमाह ॥ मेषे सिंह च कोदण्दे पुर्वस्यां दिशि चन्द्रमाः । वृषे नके च ---Hot -DrHd -b - ) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86