Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatrth.org Stoctrost ॐ त्रयोदश्यर्द्धरात्रे च प्रदोषः सर्वघातकः ॥ ८०॥ अथाकालवृष्टिलक्षणम ॥ पोषादिचतुरोमा-१ Man | सान् ज्ञ या वृष्टिरकालजा। व्रताहि पूर्वसंध्यायां गर्जितस्यापि दूषणम् ॥ ८१ ॥ अथलग्नशुद्धिः ॥ * गुरुशशिभृगुपुत्र केन्द्रसंस्थे त्रिकोणे । रिपुसहजगृहाये सूर्यमाहेयमन्दे । वृषतुरगतुलायां सिं-से हमीने प्रशस्त व्रतकरणमिहोतं वाष्टमस्थे शशांके ॥ ८२॥ अथ विद्यारम्भः ॥ का 11 देवांश्च खविद्यां सूत्र कारकम् । शिवं नवग्रहांश्चैव पूजयित्वा विधानतः ॥ ८३॥ गुरुः पूर्वमु. खः शिष्यं पश्चिमास्यं च पाठयेत ॥ नक्षत्र तिथिवारायः सर्वैः कठिनिकोदितैः ॥ ८४ ॥ धरण्याद मृतुमत्यां च भूमिकम्पे तथैव च । अन्तरागमने चैव विद्यान्नैव पठेन्नरः ॥ ८५ ॥ अथ धन विद्यारम्भः। मघोत्तरापावकविष्णुचित्रास्त्रात्यश्विजीवादितिमूलहस्ताः । वाराः सिताकेंज्यमही। सुतानामुक्ता धनुर्वेदविधौ प्रशस्ताः ॥ ८६ ॥ अथ छूरिकावन्धनम् ॥ विचैत्रव्रतमासादो विभौ-1॥२६॥ HEREDIOHSREDIT-80 -40-46-tiroin.hd - .airtee For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86