Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatrth.org
Stoctrost
ॐ त्रयोदश्यर्द्धरात्रे च प्रदोषः सर्वघातकः ॥ ८०॥ अथाकालवृष्टिलक्षणम ॥ पोषादिचतुरोमा-१ Man | सान् ज्ञ या वृष्टिरकालजा। व्रताहि पूर्वसंध्यायां गर्जितस्यापि दूषणम् ॥ ८१ ॥ अथलग्नशुद्धिः ॥
* गुरुशशिभृगुपुत्र केन्द्रसंस्थे त्रिकोणे । रिपुसहजगृहाये सूर्यमाहेयमन्दे । वृषतुरगतुलायां सिं-से
हमीने प्रशस्त व्रतकरणमिहोतं वाष्टमस्थे शशांके ॥ ८२॥ अथ विद्यारम्भः ॥ का 11 देवांश्च खविद्यां सूत्र कारकम् । शिवं नवग्रहांश्चैव पूजयित्वा विधानतः ॥ ८३॥ गुरुः पूर्वमु.
खः शिष्यं पश्चिमास्यं च पाठयेत ॥ नक्षत्र तिथिवारायः सर्वैः कठिनिकोदितैः ॥ ८४ ॥ धरण्याद मृतुमत्यां च भूमिकम्पे तथैव च । अन्तरागमने चैव विद्यान्नैव पठेन्नरः ॥ ८५ ॥ अथ धन
विद्यारम्भः। मघोत्तरापावकविष्णुचित्रास्त्रात्यश्विजीवादितिमूलहस्ताः । वाराः सिताकेंज्यमही। सुतानामुक्ता धनुर्वेदविधौ प्रशस्ताः ॥ ८६ ॥ अथ छूरिकावन्धनम् ॥ विचैत्रव्रतमासादो विभौ-1॥२६॥
HEREDIOHSREDIT-80
-40-46-tiroin.hd
-
.airtee
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86