Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 51
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra हतिः स्याहटनामिति कीर्तिता॥६॥मागें मासि तथा ज्येष्ठे क्षौर परिणयं ब्रतम्। ज्येष् ॥२५॥ोश्च यत्नतः परिवर्जयेत् ॥६५॥ आवश्यकेऽपि कर्तव्ये व्रतोद्दाहादिकर्मणि ॥ कृत्तिकास्थं रवि त्यक्त्वा ज्येष्ठे ज्येष्ठस्य कारयेत् ॥६६॥ जन्मोदये जन्मसु तारकासु मासेऽपि वा जन्मनि जन्मभे|| वा।तेपि विप्रः श्रवणं विनापि प्रज्ञाविशेषैः प्रथितः पृथिव्याम्॥६७॥ जन्ममासादिकं त्याज्यं सर्वथा । पृ यत्नतो बुधैः। ज्येष्ठपुलदुहित्रोश्च व्रतोद्वाहादिकर्मसु ॥ ६९॥ जन्ममासनिषेधे तु दिनानि दश वर्जयेत् । आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयोऽपराः। अथोपनयने चैत्रप्रशंसा । गोचराष्टकवर्गाद्यर्यदि शुद्धिन्न लभ्यते । तदोपनयनं कार्य चत्रे मोनगते रवौ ॥ ७० ॥ असावाविपलम्। शाखाधिपतिवारश्च शाखाधिपवलं शिशोः। शाखाधिपतिलग्नं च दुर्लभं लितयं ई व्रजेत् ॥ ७१॥ ऋग्वेदाधिपति वो ययुर्वेदाधिपः सितः। सामवेदाधिपो भौमः शशिजोथर्ववेद-१॥२५॥ O-909300-0.5205HObt e-Stear-difor-9000-:0 4.bati. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86