Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूतोस्नानं शुभं स्मतम् ॥ ३२॥ मिश्राात्रितये मूले तक्षश्रुतिमधान्तके । वसुषड्रविरिक्तायां १ सूतीस्तानं विवर्जयेत् ॥ ३३ ॥ अथ शिशोानुः स्तनपानदिवसमाह । रिक्ता मं परित्यज्य : विष्टिं पातं सवैधृतिम् ॥ मद्ध वक्षिप्रभेषु स्तनपानं हितं शिशोः ॥ ३४॥ अथ-मासपूर्ती सूतोजलपूजनदिवसमाह। नन्दासु पूर्णासु जयाज्ञचन्द्रजोवे च हस्ते श्रवणे मृगे च ॥ दितिहये स्त्री-६ जलपूजनं च कुऱ्यांच्छिशूनां चिरजीवनाय ॥ ३५॥ अथ शिशनां पालनाशयनदिवसमाह ॥ जोवेन्दुशुक्र शशिपुष्यपोष्णध वेषु पोष्णत्रितये करे च। दित्यश्वभे पक्षसितेतरे च स्यात्पालनायां - शयनं शिशोः सत् ॥ ३६॥ अथ शिशोनामकरणमाह। ध्र वमृदुचरवर्गे वाजिहस्तासमेते क्ष-18 | यमुदयमथैषां सत्सुकेन्द्रस्थितेषु ॥ रविशिवमितवारे तत्कुलाचारतो वा शुभदिनतिथियोगे नामकुर्यात्प्रशस्तम् ॥ ३७॥ शान्तं ब्राह्मणस्योक्त वान्तं क्षत्रियस्य च ॥ गुप्तदासान्त
Ciroi-fact
-00-
15ta
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86