Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - --6- MOIR-60-DIODODH-0-05 भानुजीवे वारे शुभं पुंसवनादि कर्म ॥ २०॥ अथ सीमन्तकर्म ॥ मासेशे प्रवले शुभेक्षितविधी मासेथ षष्ठेष्टमे मैत्रे पुंसवनोदितक्षसहिते रिक्ताविहीनेतिथौ । सीमन्तोन्नयने मृगाजरहिते लग्ने नवांशोदय योज्यं पुंसवनोदितं यदपरं तत्सर्वमत्रापि च ॥ २१॥ अथ गभाधानसमया प्रतिमासं मासाधिपकथनपूर्वक-गर्भस्थस्यावयवलक्षणमाह ॥ आद्यस्य मासस्य भृगुर्विनेतातस्मिन् । ॐ भवेच्छोणितशक्रयोगः। तद्र पचेष्टावलहानिदीप्त्या गर्भस्य वाच्यं सकलं जनन्याम् ॥ २२॥ हितीयमासाधिपतिः कुजश्च तस्मिन् घनं तस्य भवेत्समन्तात् । जीवस्तृतीयस्य करांधूिवक्त्रग्रीवादिके तत्र भवेत्समग्रम् ॥ २३॥ सूर्यश्चतुर्थस्य पतिः प्रतिष्ठो ह्यस्थीनि तत्र प्रभवन्ति पुंसाम् ॥ मजा च मेदश्च समांसरक्त व्यक्तिस्समायाति विभागतश्च ॥२४॥ तस्मिन्स सौरिः किल पंचमस्य पतिः समत्वक्कृतिमातनोति ॥ प्राप्नोति पुष्टिं विविधां च गर्भे व्यक्तं समागच्छति कायजातम् । -07-1-6-tootoobit.de For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86