Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प व्य० णामृतुर्भवति षोडशवासराणि तत्रादितः परिहरेञ्च निशाश्चतस्रः। युग्मासु रात्रिषु नरा विषमासुर MAME नार्यः कुर्यान्निषकमथ तास्वपि पर्ववय॑म् ॥ १४ ॥ चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥ १५॥ रेवती च मघा मूलं पित्रोः श्राद्धदितन्तथा ॥ दिवा च परिघाद्यर्द्ध गर्भाशने परित्यजेत् ॥ १६॥ अथ विहितदिनादिविचारः ॥ वासराः पुत्रदा गर्भ कुजाक्क गुरवो ध्र वम । कन्यादौ भृगुशीतांशू क्लोवदो शनिचन्द्रजौ ॥ १७ ॥ अथ ।। तिथिविधारः ॥ नन्दा भद्रा स्मृता पुंसि स्त्रीषु पूर्णा जया स्मृता ॥ रिक्ता नपुंसके ज्ञेया तस्मात्ता परिवर्जयेत् ॥ १८ ॥ अथ नक्षत्रविचारः॥ पुष्यार्कचन्द्रशिवमूलपुनर्वसूनि आषाढयग्महरि-5 भाद्रपदइयं च ॥ एतानि पुंसि कथितानि शुभानि भानि अन्येषु गर्भपतनादिभयानि भेषु ॥१९॥ अथ पुंसवनम् ॥ मासे द्वितीयेप्यथ वो तृतीये पुन्नामधेये ग्रहऋक्षचक्र ॥ अक्षीणचन्द्रे कुज- ॥२॥ SHBONES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86