Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
90816190136 213-09-र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
च ॥ तस्मात् तत्समयः स्वोयदेशरीत्योच्यतेधुना ॥ १ ॥ द्वितीया दशमी चैव तृतीयैकादशो तथा। पंचमी सप्तमो चैव प्रशस्तोद्वाहकर्मणि ॥ २ ॥ वर्जनीया कुहू ऋक्ता शेषाः स्युर्म्मध्यमाः । स्मृताः । कुजार्कशनिवाराश्च परित्याज्याः प्रयत्नतः ॥ ३ ॥ वारवेलां च भद्रां च मासान्तदिवसाति च ॥ दग्ां तिथि व भान्ते च यततः परिवर्जयेत् ॥ ४ ॥ जन्मर्क्षपुष्यनक्षत्रं महोत्पा· तयुतं दिनम् पट्काष्टकं च दम्पत्योरुद्वाहे संत्यजेदबुधः ॥ ५ ॥ यास्यायने विमार्गे च परित्य ज्य विचक्षणः । सौम्यायने विचैत्रे तु प्रकुर्य्यात् पाणिपीडनम् ॥ ६ ॥ रोहिण्युत्तरश्वत्यो मूलं स्वातो मृगो मघा । अनुराधा च हस्तश्च विवाहे मंगलप्रदः ॥ ७ ॥ कन्यामिधुनमीनेंषु वृपचा| पतुलासु च ॥ उद्दाहः सुप्रशस्तः स्यादिति प्राह पराशरः ॥ ८ ॥ अथ -गणविचारः ॥ हस्तः पुष्यः श्रुतिः स्वाती मृगः पौष्णः पुनर्वसू । अनुराधाश्विनी चैव कथितो देवतागणः ॥ ९ ॥ त्रिपूवी
Chalia-6.5.1%
HS-CP1 0.0

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86