Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6.-toob प्रतिशुक्रो न दुष्यति ॥ ३२ ॥ पृष्ठे ज्ञः संमुखः शुको न दोषः शुकूसंमुखे ॥ संमुखे ज्ञः सिते पृष्टे । दोषहन्ता न को भवेत् ॥ ३३॥ पित्रागारे कुचकुसुमयोः संभवो वा यदि स्यात् । पत्युः शुद्धिन भवति रवेः संमुखो वापि शुक्रः। शस्ते लग्ने गुणवति तिथो चंद्रतारानुकले । स्त्रीणां यात्रा भवति सफला सेवितुं स्वामिवेस्म ॥३४॥ सितमश्वं सितं वस्त्र हेमोक्तिकसंयुतम् ॥ यत्नाद्विजातये दद्यात् प्रतिशुक्रप्रशान्तये ॥ ३५॥ दैत्यमन्त्री दिवादशी उशना भार्गवः कविः ॥ श्वतोऽथ कुण्डली कायो वीथीमार्गगतस्तथा ॥३६॥ एतानि भृगुनामानि यः कोर्तयति नित्यशः ।। प्रतिशुक्रो न तस्यास्ति लक्ष्मीमायुश्च विन्दति ॥ ३७॥ अथ नवीनशय्याचारोहणदिवसमाह ॥ मैत्रेन्दुपौष्णपितृभादितिवाजिचित्रा-हस्तोत्तरात्रयहरीज्यविधातृभानि । एतेषु भेषु शयनासनपादुकादिसम्भोगका-मुदितं मुनिभिः शुभाहे ॥ ३८॥ अथोर्त्तनादिविचारमाह ॥ उर्त्तनविधानं .bf.odia For Private and Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86