Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir too स्वातिहस्तौ च ज्येष्ठामैत्रौ मुगाभिधौं ॥ १७ ॥ चित्रादिदैवते व्याघौ श्रुत्याषाढीचमर्कटो प्रभा धनिष्ठा सिंहाख्यौ नकुलश्चाभिजित्स्मृतः ॥ १८॥ आसां प्रोक्तभयोतीनां मित्रता शत्रुतापि । च॥ चिन्तनीया विवाहेषु लोकिकव्यवहारतः ॥ १९॥ अथ वधूप्रवेशविचारः ॥ विवाहतः । षोडशवासरान्तरं समाद्रिपचांकदिने प्रशस्तः॥ वधप्रवेशो विषमेऽहि मासे संवत्सरे वापि तदग्रतः स्यात् ॥ २० ॥ हस्तत्रये ब्रह्मयुगे मघायां पुष्ये धनिष्ठाश्रवणोत्तरेषु मलानुराधाहयरेवतीषु स्थिरे-il पु. लग्नेषु वप्रवेशः ॥ २१॥ जोवन्दु शकेषु शनैश्चरे च वधूप्रवेशः शुभदो नराणाम् ॥ षष्ठ्यष्टमी ।। विष्णयता च ऋक्ता सदा निषिद्धा वधवासरं च ॥ २२॥ न शकदोषो न च सर्यदोषः तारावली मनेन्दुवलं न योज्यम् ॥ उद्दाहिताया नवकन्यकायाः प्रोक्त दिनादौ किल कोविदेन ॥ २३ ॥ प्रया णोक्त प्रयाणः स्यात् प्रवेशोक्ते प्रवेशकः ॥ सुन्दरीशर्मगीतेन वाद्येन सह शोभनः ॥२४॥ .triottooHOSHOCEES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86