Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
व्य०
॥१०॥
TECH CHEQUENEet-ene
www.kobatirth.org
| विज्ञेयं वास्तुकर्मणि ॥ ४३ ॥ विशेषाच्छ्रवणाषट्कं शनिवासरमेव च ॥ गृहीत्वा पूजयेद्ध मिं मेषे भूयो भवेद्यात्रा कर्कटे नाशमाप्नुयात् ॥ अन्ये ये राशयश्चाष्टौ वास्तुकाय्यें शुभावहाः ॥ अथ सामान्यतोग्रहशुद्धि विचारः ॥ विष -
शकुनं च विचारयेत् ॥ ४४ ॥ अथ लम्मशुद्धिः ॥ तुलोदये भवेदाधिदन्यनाशो मृगोदये ॥ २५॥ तेषां नवांशकाद्यास्तु भागास्तत्तुल्यपाकदाः ॥ २६
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
161-1636161129.611364G
दशाय संस्थान सर्वे खेटाः शुभावहाः त्रिकोणे प्यथवा केन्द्र शुभा एवं शुभप्रदाः ॥ २७ ॥ अथ । गृहप्रवेशविचारः ॥ वास्तौ वापि गृहारम्भे यदुक्तञ्च शुभाशुभम् ॥ तदेवात्रापि विज्ञेयं प्रवेशे नव्यवेस्मनः ॥ ४८ ॥ किञ्चित्किञ्चिद्विशेषो यः प्रवेशे नवसद्मनः ॥ वक्ष्यमाणविधानेन विज्ञेयः शुभमिच्छता ॥ ४९ ॥ अथ मासविचारः ॥ माघ फाल्गुन वैशाखज्यैष्ठमासेषु शोभनः ॥ प्रवेशो मध्यमो ज्ञे यो मार्गकार्त्तिकमासयोः ॥ ५० ॥ श्रावणेपि च केचित्तु प्रवदन्ति मनीषिणः ॥
र०
॥१०॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86