Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra PPPMS CG हाॐ-00 PHY www.kobatirth.org सप्तम्यादिसकाराणां सप्तानां कारणे न च ॥ ५१ ॥ अथ तिथिविचारः ॥ अमावास्या च पष्ठी च ऋक्ता शुक्लस्य पक्षतिः अष्टमी संमुखः शुक्रो वर्जनीयाः प्रवेशके ॥ ५२ ॥ अथ नक्षत्रविचारः ॥ कृतिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात् ॥ यद्दिश्यं यच्च नक्षत्रं तत्र तस्य प्रवेशनम् ॥ ५३ ॥ अथ वामर विविचारः ॥ रन्धात्पुत्राद्धनादायात्पञ्चस्व स्थिते क्रमात् ॥ पूर्वाशादिमुखं गेहं विशेदामो भवेद्यतः ॥ ५४ ॥ अथ कामिन्या शुहिकोपरि मृद्भाण्डस्थापनविचारः ॥ त्रुहिकोपरि मृद्भाण्डं स्थापयेन्नैव कामिनी ॥ भृगुचन्द्रमसोर्वारे स्नायान्नैव च वारुणे ॥ ५५ ॥ अथ प्रवेशविधानमाह ॥ पुष्पाक्षतैरमरदैवविदिष्टसाधूनभ्यर्च्य संभृतसिताम्वरसाधुवेषः ॥ पुण्याहशंखपटहध्वनितूर्य्यघो पैर्दारेण भूम्यधिपतिः प्रविशेत्सुवेस्म ॥ ५६ ॥ अथ गृहदेव्याः स्थापनविधिः ॥ श्रोप्रदं सर्वगीर्वा स्थापनञ्चोत्तरायणे ॥ विचैत्रेष्वेव मासेषु माघादिषु च पंचसु ॥ ५७ ॥ वलक्षपक्षः शुभदः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3-60 6101.2 (8.8) 666.

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86