________________
Shri Mahavir Jain Aradhana Kendra
PPPMS CG हाॐ-00 PHY
www.kobatirth.org
सप्तम्यादिसकाराणां सप्तानां कारणे न च ॥ ५१ ॥ अथ तिथिविचारः ॥ अमावास्या च पष्ठी च ऋक्ता शुक्लस्य पक्षतिः अष्टमी संमुखः शुक्रो वर्जनीयाः प्रवेशके ॥ ५२ ॥ अथ नक्षत्रविचारः ॥ कृतिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात् ॥ यद्दिश्यं यच्च नक्षत्रं तत्र तस्य प्रवेशनम् ॥ ५३ ॥ अथ वामर विविचारः ॥ रन्धात्पुत्राद्धनादायात्पञ्चस्व स्थिते क्रमात् ॥ पूर्वाशादिमुखं गेहं विशेदामो भवेद्यतः ॥ ५४ ॥ अथ कामिन्या शुहिकोपरि मृद्भाण्डस्थापनविचारः ॥ त्रुहिकोपरि मृद्भाण्डं स्थापयेन्नैव कामिनी ॥ भृगुचन्द्रमसोर्वारे स्नायान्नैव च वारुणे ॥ ५५ ॥ अथ प्रवेशविधानमाह ॥ पुष्पाक्षतैरमरदैवविदिष्टसाधूनभ्यर्च्य संभृतसिताम्वरसाधुवेषः ॥ पुण्याहशंखपटहध्वनितूर्य्यघो पैर्दारेण भूम्यधिपतिः प्रविशेत्सुवेस्म ॥ ५६ ॥ अथ गृहदेव्याः स्थापनविधिः ॥ श्रोप्रदं सर्वगीर्वा स्थापनञ्चोत्तरायणे ॥ विचैत्रेष्वेव मासेषु माघादिषु च पंचसु ॥ ५७ ॥ वलक्षपक्षः शुभदः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
3-60 6101.2 (8.8) 666.